
एसोसिएशन आफ् डेमोक्रेटिक रिफॉर्म्स् (एडीआर) तथा गुजरात इलेक्शन वॉच (जीईडब्ल्यू) इत्येतयोः विश्लेषणेन ज्ञायते यत् २००४ तमे वर्षात् काङ्ग्रेसेन गुजरातदेशे निर्वाचनं कर्तुं भाजपापेक्षया अधिकान् आपराधिकपृष्ठभूमियुक्तान् उम्मीदवाराः नामाङ्किताः। २००४ तमे वर्षात् गुजराततः संसदीयनिर्वाचनं राज्यसभानिर्वाचनं वा कृतवन्तः कुलम् ६,०४३ अभ्यर्थिनः विश्लेषणं कृतम् अस्ति । तथैव २००४ तमे वर्षात् परं राज्यात् संसदे अथवा राज्यविधानसभायां आसनानि धारयन्तः कुलम् ६८५ सांसदाः/विधायकाः अपि विश्लेषिताः।
२००४ तमे वर्षात् भाजपाटिकटेषु प्रतिस्पर्धां कृतवन्तः ६८४ अभ्यर्थिनः मध्ये १६२ (२४%) स्वविरुद्धं आपराधिकप्रकरणं घोषितवन्तः, परन्तु काङ्ग्रेसस्य कृते एषा संख्या अधिका अस्ति, ६५९ मध्ये २१२ (३२%) आपराधिकपूर्ववर्ती अस्ति।अभ्यर्थिनः सन्ति। तदतिरिक्तं बसपा-अभ्यर्थीनां ५३३ मध्ये ६५ (१२ प्रतिशतं), आप-अभ्यर्थीनां ५९ मध्ये ७ (१२ प्रतिशतं), २५७५ निर्दलीय-अभ्यर्थीनां मध्ये २९१ (११ प्रतिशतं) अपि स्वस्य विरुद्धं आपराधिक-प्रकरणानाम् घोषणां कृतवन्तः
भाजपाटिकटेन निर्वाचितानाम् ४४२ सांसदानां/विधायकानां मध्ये १०२ (२३ प्रतिशतं) स्वविरुद्धं आपराधिकप्रकरणं घोषितवन्तः, यदा तु २००४ तः राज्ये विविधनिर्वाचनेषु विजयं प्राप्तवन्तः २२६ सांसदाः ८० (३५ प्रतिशतं) जनाः।प्रतिशतं) स्वस्य विरुद्धं आपराधिकप्रकरणं घोषितवन्तः। काङ्ग्रेसटिकटेन निर्वाचितानाम् त्रयः (६० प्रतिशतं) विधायकाः पञ्च स्वतन्त्राः सांसदाः/विधायकाः च आपराधिकप्रकरणं घोषितवन्तः इति विज्ञप्तौ उक्तम्।
राष्ट्रियदलेषु भाजपायाः ४४२ सांसदानां/विधायकानां घोषितसम्पत्त्याः औसतं ५.८७ कोटिरूप्यकाणि, काङ्ग्रेसस्य २२६ सांसदानां/विधायकानां च औसतघोषितसम्पत्त्याः ६.३२ कोटिरूप्यकाणि सन्ति रोचकं तत् अस्ति यत् भाजप्यां आपराधिकप्रकरणयुक्तानां सांसदानां/विधायकानां औसतसम्पत्त्याः ९.१९ कोटिरूप्यकाणि, काङ्ग्रेसस्य ८.७९ कोटिरूप्यकाणि च आसीत् । परन्तु आपराधिकपृष्ठभूमियुक्ताः राकांपा-सांसदाः/विधायकाः १९.९७ कोटिरूप्यकाणां धनेन सर्वाधिकं धनिनः आसन् ।
एडीआर-जीईडब्ल्यू इत्यस्मात् विमोचनेन अपि उक्तम् यत् विश्लेषितानां ६,०४३ अभ्यर्थीनां मध्ये केवलं ३८३ अथवा ६ प्रतिशतं महिलाः सन्ति, यदा तु २००४ तः गुजरातदेशे निर्वाचनं कृतवन्तः ३८३ महिलासु पञ्च प्रतिशतं (२१ अभ्यर्थिनः) आपराधिकप्रकरणं घोषितवन्तः आसन्। अपरपक्षे १७ प्रतिशतं पुरुषाभ्यर्थिनः (९५१) आपराधिकप्रकरणानाम् घोषणां कृतवन्तः आसन् । पुरुषसांसद/विधायकानां औसतसम्पत्तिः ६.०२ कोटिरूप्यकाणि, यदा तु तेषां महिलासमकक्षानां ५.६२ कोटिरूप्यकाणि सन्ति ।