पाकिस्तानस्य पूर्वप्रधानमन्त्री इमरानखानः गुजरान्वालानगरे राजनैतिकसभायां तस्य उपरि आक्रमणस्य अनन्तरं शल्यक्रियायां दक्षिणपादात् त्रीणि गोलिकानि निष्कासितानि इति उक्तवान्। पीटीआई-प्रमुखः सीएनएन-संस्थायाः बेकी एण्डर्सन्-महोदयेन सह अनन्यसाक्षात्कारे लाहौर-नगरस्य ज़मान-उद्याने स्वनिवासस्थानात् वदन् एतानि दावान् कृतवान् ।
इमरानखानस्य उद्धृत्य सीएनएन-पत्रिकायाः उक्तं यत्, “ते मम दक्षिणपादात् त्रीणि गोलिकानि प्रहारितवन्तः। वामभागे केचन शरापेनेल् आसन् येषां अन्तः ते त्यक्तवन्तः।”
इमरानखानः अपि अस्य आक्रमणस्य विषये सूचनां प्राप्तवान् इति उक्तवान् । अस्य विषये गुप्तचरसंस्थाः तस्मै सूचितवन्तः आसन् । इमरानखानः वदति यत्, “स्मरन्तु, सार्धत्रिवर्षं यावत् अहं सत्तायां आसम्। अद्यापि गुप्तचरसंस्थाभिः, विभिन्नैः एजेन्सीभिः सह मम सम्बन्धः अस्ति।”
इमरानखानः अपि दावान् अकरोत् यत् तस्य विरुद्धं सम्पूर्णं हत्यायाः षड्यंत्रं मासद्वयपूर्वं कल्पितम् आसीत् । एआरवाई न्यूज इत्यनेन सोमवासरे सीएनएन इत्यनेन सह इमरानखानस्य साक्षात्कारस्य उद्धृतं कृतम्। सः अवदत् यत्, “एतत् सर्वं तदा आरब्धम् यदा अहं पीएम-पदात् निष्कासितः अभवम् ततः परं मम दलस्य विभाजनं भविष्यति इति अपेक्षा आसीत् किन्तु तस्य स्थाने यत् अभवत् तत् आसीत् यत् विशालः जनप्रतिक्रिया अभवत्, मम दलस्य अपारं जनसमर्थनं प्राप्तम्।
यथा एआरवाई न्यूज इत्यनेन ज्ञापितं, इमरानखानः दावान् अकरोत् यत् वर्तमानसर्वकारेण तस्य उपरि आक्रमणस्य योजना कृता अस्ति तथा च “धार्मिककट्टरपंथी एव तत् कृतवान्” इति दर्शयितुम् इच्छति। “एषः योजनाबद्धः वधप्रयासः आसीत्। अहं पूर्वमेव वायुमार्गे आसीत्, एतत् भविष्यति इति चेतवन् आसीत्” इति सः अवदत्।
महत्त्वपूर्णं यत् पूर्वं इमरानखानः देशस्य राष्ट्रपतिं आरिफ अल्वी इत्यस्मै पत्रं लिखितवान् यस्मिन् सः “सत्तायाः दुरुपयोगस्य, कानूनानां संविधानस्य च उल्लङ्घनस्य” विरुद्धं कार्यवाही कर्तुं पृष्टवान् इमरान पत्रे लिखितवान् यत्, “कोऽपि व्यक्तिः राज्यसंस्था वा भूमिस्य कानूनात् उपरि न भवितुम् अर्हति। राज्यसङ्गठनानां अन्तः दुष्टतत्त्वानां हस्तेन नागरिकानां प्रचण्डदुर्व्यवहारं वयं पश्यामः, यत्र हिरासत-यातनाः अपहरणं च सन्ति।” अत्र समाविष्टाः सन्ति।खानः अल्वी इत्यस्मै पत्रे लिखितवान् यत् अहं भवद्भ्यः अनुरोधं करोमि यत् इदानीं एव कार्यवाही कुर्वन्तु येन अस्माकं कानूनानां संविधानस्य च उल्लङ्घनं निवारणं भवति, येन प्रत्येकस्य नागरिकस्य मौलिकाः अधिकाराः सुनिश्चिताः भवन्ति।