
भारतीय अर्थव्यवस्था २०२७ तमवर्षपर्यन्तं विश्वस्य तृतीयबृहत्तम अर्थव्यवस्थासु अन्तर्भवति । शोधसंस्था मोर्गन स्टैन्ले इत्यनेन एतत् भविष्यवाणी कृता । मोर्गन स्टैन्ले इत्यनेन स्वप्रतिवेदने उक्तं यत् आगामिषु १० वर्षेषु भारतस्य सकलराष्ट्रीयउत्पादः वर्तमानस्य ३.४ खरब डॉलरतः ८.५ खरब डॉलरपर्यन्तं दुगुणः भविष्यति। प्रतिवेदनानुसारं भारतं प्रतिवर्षं सकलराष्ट्रीयउत्पादस्य ४०० अरब डॉलरं योजयिष्यति । एतस्मात् अधिकं केवलं अमेरिका-चीन-देशः एव सकलराष्ट्रीयउत्पादस्य मध्ये जीवन्ति ।
मोर्गन स्टैन्ले इत्यनेन स्वप्रतिवेदने उक्तं यत् भारतीयशेयरबजारस्य विपण्यपूञ्जीकरणं विश्वे तृतीयं सर्वाधिकं भविष्यति। प्रतिवेदनानुसारं भारतीयविपण्यस्य मार्केटकैप् २०३२ तमे वर्षे ३.४ खरब डॉलरतः ११ खरब डॉलरपर्यन्तं वर्धते इति अनुमानितम् अस्ति । परन्तु एतत् सर्वं उत्तमं घरेलुवैश्विकवातावरणस्य अनन्तरमेव सम्भवं भविष्यति। अस्य कृते निवेशस्य, रोजगारस्य च अवसरानां वर्धनार्थं उत्तमनीतिषु बलं दातव्यं भविष्यति इति प्रतिवेदने उक्तम् अस्ति ।
मोर्गन स्टैन्ले इत्यस्य मते जीएसटी इत्यस्य कार्यान्वयनेन घरेलुबाजारस्य एकीकरणे सहायता कृता, तत्सहितं निगमकरस्य न्यूनीकरणेन सह, देशस्य विभिन्नक्षेत्रेषु निवेशं प्रवर्धयितुं उत्पादनसम्बद्धाः प्रोत्साहनाः।इत्यस्य लाभः अपि प्राप्यते। प्रतिवेदनानुसारं सेवानिर्याते भारतस्य भागः पूर्वमेव अधिकः अस्ति तथा च महामारीकाले तस्य वृद्धिः दृष्टा।
मोर्गन स्टैन्ले इत्यस्य मते आगामिषु सप्तवर्षेषु एव भारतस्य सकलराष्ट्रीयउत्पादः ३ खरब डॉलरं वर्धते। प्रतिवेदनानुसारम् अद्य भारतस्य सकलराष्ट्रीयउत्पादः किम् अस्ति, चीनदेशः २००७ तमे वर्षे आसीत् । प्रतिवेदनानुसारं भारतस्य कार्यरतजनसंख्यायां निरन्तरं वृद्धिः अभवत्, येन भारतस्य वृद्धिः दीर्घकालं यावत् भविष्यति इति दर्शयति।
आगामिदशके भारतस्य सकलराष्ट्रीयउत्पादस्य औसतं ६.५ प्रतिशतं भविष्यति, चीनदेशस्य सकलराष्ट्रीयउत्पादः ३.६ प्रतिशतं भवितुम् अर्हति इति अपि प्रतिवेदने उक्तम् अस्ति प्रतिवेदनानुसारं भारतं आधारभूतसंरचनायाः व्ययस्य निरन्तरं वर्धनं कुर्वन् अस्ति, तथैव आधारस्य कारणेन डिजिटलमूलसंरचनायाः लाभं प्राप्तुं गच्छति। मोर्गन स्टैन्ले इत्यस्य मते भारतं वैश्विकवृद्धिं चालयितुं गच्छति, अतः बहुराष्ट्रीयकम्पनीभिः सह वैश्विकनिवेशकानां कृते महत् निवेशस्य अवसरः अस्ति।