
भारतीय अन्तरिक्षसंशोधनसङ्गठनस्य (ISRO) परिचालनक्रियाकलापाः स्वस्य विपणनशाखा न्यू स्पेस इण्डिया लि. (NSIL) तत् सम्पादयिष्यति। तत्सह अन्तरिक्षप्रौद्योगिकीनां एव अनुसन्धानविकासयोः उपरि बलं दास्यति । इसरो अध्यक्षः डॉ. एस.सोमनाथः एतां सूचनां सर्वेषां मध्ये साझां कृतवान् अस्ति।
सः अवदत् यत् वर्षेषु इस्रो-संस्थायाः बलं सर्वकाराय जनसामान्यं च उपकरणानां विमोचनं कृतम् अस्ति । सः उपग्रहव्यवस्थानां परिकल्पनां कृतवान्, विविधान् उपग्रहान् निर्मितवान्, प्रक्षेपितवान्, संचालनं च कृतवान्, संचारस्य व्यवस्थां कृतवान्, पृथिवीनिरीक्षणस्य, मार्गदर्शनस्य च सुविधां प्रदत्तवान् । अधुना एतानि सर्वाणि कार्याणि केन्द्रसर्वकारस्य निर्देशानुसारं एन.एस.आइ.एल. अपि तु आगामिषु वर्षेषु इस्रो-सङ्घस्य केन्द्रबिन्दुः अधिकाधिकं शोधविकासः च भविष्यति । एतेषु अन्तरिक्षक्षेत्रेण सह सम्बद्धाः आधुनिकप्रौद्योगिकीः प्राथमिकतायां भविष्यन्ति ।
डॉ. सोमनाथः दावान् अकरोत्, इस्रो-सम्बद्धे सर्वकारेण क्रियमाणाः एते परिवर्तनाः इसरो-संस्थायाः अनेकैः वैज्ञानिकसंस्थाभिः सह अनुसन्धान-समन्वय-क्रियाकलापाः पूर्णतया परिवर्तयिष्यन्ति |. तदतिरिक्तं आरआरआइ-निदेशकः प्रो. तरुणसौरदीपः अवदत् यत् १९४८ तमे वर्षे नोबेल् पुरस्कारविजेता वैज्ञानिकः सर सी.वी. भौतिकशास्त्रस्य प्रमुखक्षेत्रेषु संशोधनं ७५ वर्षाणाम् अधिकं कालात् प्रवर्धयति ।