यदि भवन्तः हिन्दु-शब्दस्य अर्थं अवगच्छन्ति तर्हि भवन्तः लज्जिताः भविष्यन्ति। काङ्ग्रेसस्य एकः वरिष्ठः नेता एतत् वक्तव्यं दत्तवान्। कर्नाटक काँग्रेस प्रदेशअध्यक्ष: सतीश जरकिहोली उक्तवान् यत् हिन्दुशब्दः कुतः आगतः, फारसी अस्ति। इरान्, इराक् कजाकिस्तान, उज्बेकिस्तानदेशात् आगतः। भारतस्य कः सम्बन्धः ? सः शब्दः भवतः नास्ति। यदि त्वं एतस्यार्थं अवगच्छसि तर्हि त्वं लज्जाम् अनुभविष्यसि। हिन्दु अर्थात् अति मलिन।
भाजपानेता तथा हिन्दुपारिस्थितिकीतन्त्रस्य संस्थापकः कपिलमिश्रः तस्य घोरनिन्दां कृतवान्। सः ट्वीट् कृत्वा अवदत् यत् कर्नाटक-काङ्ग्रेस-अध्यक्षस्य “हिन्दु” इति कथनं मलिनम् अस्ति … राहुलगान्धी हिन्दुनां दुरुपयोगं कृत्वा भारतं एकीकरणं करिष्यति? हिन्दुधर्मस्य पुनः पुनः अपमानाः काङ्ग्रेसस्य विनाशस्य कारणम् अस्ति । यदा निर्वाचनं तदा जनेउ, शेषं समयं हिन्दुनां दुरुपयोगं कृतवान्?
सतीशस्य वक्तव्यस्य बहु आलोचना भवति। हिन्दुनां दुरुपयोगं कृत्वा भारतं एकीकरिष्यामः इति जनाः वदन्ति। एकः उपयोक्ता लिखितवान् यत् भवतः वक्तव्यैः काङ्ग्रेसः हिन्दुविरोधी इति सिद्धं जातम्, स्वातन्त्र्यानन्तरं हिन्दुधर्मस्य एकेन प्रकारेण वा विभाजनं कृतवती यत् हिन्दुः सशक्तः न भवेत्। एकः उपयोक्ता लिखितवान् यत् एतेषां काङ्ग्रेस-सदस्यानां हिन्दुनां प्रति गुप्तः द्वेषः सुप्रसिद्धः अस्ति ।