
नकली जातिप्रमाणपत्रप्रकरणे लोकसभासांसदनवनीतराणा तस्य पितुः च विरुद्धं मुम्बईन्यायालयेन ताजाः जमानतरहिताः वारंटाः जारीकृताः। पूर्वं न्यायालयेन सेप्टेम्बरमासे राणा-पितुः विरुद्धं जमानतरहित-वारण्ट्-पत्राणि निर्गतानि आसन्, यत् साकारं न जातम् ।
यदा एषः विषयः सोमवासरे श्रवणार्थं आगतः तदा अमरावती-सांसदस्य तस्य पितुः च विरुद्धं निर्गतानाम् वारण्ट्-पत्राणां निष्पादनार्थं पुलिस-अधिकारं अन्विषत्। परन्तु न्यायालयेन पुलिसस्य आग्रहः अङ्गीकृत्य तत्कालं कार्यवाही कर्तुं निर्देशः दत्तः। तदनन्तरं महानगरदण्डाधिकारी पी.आइ. मोकाशी इत्यनेन द्वयोः विरुद्धं नूतनं वारण्ट् जारीकृतम् ।
न्यायालयेन वारण्टस्य विषये प्रतिवेदनं दातुं २८ नवम्बर् यावत् प्रकरणं स्थगितम्। मुम्बईनगरस्य मुलुण्डपुलिसस्थाने दाखिलशिकायतया राणा तस्याः पित्रा सह जातिप्रमाणपत्रं जालसाधितं कृतम् इति कथ्यते यतः यस्मात् सीटात् सा सांसदरूपेण निर्वाचिता सा अनुसूचितजातिप्रत्याशिनां कृते आरक्षिता अस्ति।
उल्लेखनीयं यत् बम्बई उच्चन्यायालयेन २०२१ तमे वर्षे अमरावतीसांसदं प्रति निर्गतं जातिप्रमाणपत्रं जालप्रमाणपत्रस्य उपयोगेन प्राप्तम् इति वदन् निरस्तं कृतम् आसीत्।