भारतस्य प्रथमः निजीरॉकेट् प्रक्षेपणाय सज्जः अस्ति। आन्ध्रप्रदेशस्य श्रीहरिकोटातः नवम्बर् १२-१६ यावत् निजीरॉकेटस्य प्रक्षेपणं भविष्यति। अन्तरिक्षस्टार्टअपकम्पनी स्काईरूट् एरोस्पेस् इत्यनेन मंगलवासरे उक्तं यत् विक्रम-एस इति नामकः अयं रॉकेट् परीक्षणविमानार्थं सज्जः अस्ति, इसरो इत्यनेन स्काईरूट् एरोस्पेस् इत्यस्य प्रक्षेपणार्थं नवम्बर् १२ तः नवम्बर् १६ पर्यन्तं समयः दत्तः।
वयं भवद्भ्यः वदामः यत् स्काईरूट् एरोस्पेस् इत्यस्य अस्य मिशनस्य नाम ‘Mission Start’ इति अभवत् । स्काईरूट् इत्यनेन उक्तं यत् अयं रॉकेट् ग्राहकानाम् पेलोड् त्रीणि वहति इति। अस्य रॉकेटस्य नामकरणं प्रसिद्धस्य वैज्ञानिकस्य डॉ. विक्रम साराभाई इत्यस्य नामधेयेन कृतम् अस्ति । इसरो इत्यस्य स्थापना डॉ. विक्रम साराभाई इत्यनेन कृता ।
कम्पनीयाः मुख्यकार्यकारी तथा सहसंस्थापकः पवनकुमारचन्दना उक्तवान् यत् रॉकेटप्रक्षेपणस्य अन्तिमतिथिः मौसमस्य परिस्थित्यानुसारं निर्णयः भविष्यति। सः अवदत् यत् विक्रम-एस-रॉकेटः एतावता अल्पे काले एव सज्जः भवितुम् अर्हति केवलं इस्रो-इन्स्पेस् (भारतीय-राष्ट्रीय-अन्तरिक्ष-प्रवर्धन-प्राधिकरण-केन्द्र)- INSPACe (Indian National Space Promotion and Authorisation Centre) योः सहकार्यस्य कारणात्। तदतिरिक्तं स्काईरूट् इत्यस्य सहसंस्थापकः नागाभारतडाका इत्यनेन उक्तं यत् विक्रम-एस रॉकेट् एकचरणीयं उपकक्षीयप्रक्षेपणवाहनम् अस्ति, यत् ग्राहकानाम् पेलोड् त्रीणि अन्तरिक्षे वहति। अस्य मिशनस्य प्रक्षेपणेन सह स्काईरूट् एरोस्पेस् भारतस्य प्रथमा निजी अन्तरिक्षकम्पनी भविष्यति या रॉकेट् प्रक्षेपणं करिष्यति।
स्काईरूट् एरोस्पेस् भारतस्य अन्तरिक्षक्षेत्रे इतिहासस्य निर्माणं कर्तुं गच्छति। विशेषज्ञानाम् अनुसारम् अस्य रॉकेटप्रक्षेपणानन्तरं भारते रॉकेटप्रक्षेपणस्य प्रक्रिया ३०-४० प्रतिशतं सस्तां भवितुम् अर्हति । वस्तुतः अस्मिन् रॉकेट् मध्ये 3D क्रायोजेनिक इञ्जिनस्य उपयोगः क्रियते । अस्मिन् इञ्जिने विशेषप्रकारस्य इन्धनस्य उपयोगः भविष्यति । एतत् इन्धनं न केवलं किफायती भविष्यति अपितु पर्यावरणस्य न्यूनहानिः अपि भविष्यति । यदि एतत् रॉकेट-प्रक्षेपणं सफलं भवति तर्हि भविष्ये अपि एतत् किफायती इन्धनं उपयोक्तुं शक्यते ।