
पाकिस्तानदेशः एकतः सिक्ख-जनानाम् सहानुभूति-नाम्ना खलिस्तानी आतङ्कवादं प्रोत्साहयति, सिक्ख आतङ्कवादिनं च शरणं दत्तवान्, अपरतः भारतात् गतानां सिक्ख-यात्रिकाणां दुर्व्यवहारः क्रियते। गुरद्वारापञ्जसाहबं गतानां सिक्खतीर्थयात्रिकाणां पाकिस्ताने क्षुधार्तपिपासा मार्गे समयः व्यतीतव्यः आसीत् । एषः विषयः शिरोमणि अकाली दलस्य प्रमुखेन प्रवक्तृणा च अपि उद्धृतः अस्ति।
https://www.bhaskar.com/local/punjab/amritsar/news/sikh-jatha-to-pakistan-no-facilites-to-jatha-ask-sgpc-for-help-130528356.html?media=1
शिङ्गारासिंहेन निर्मितस्य विडियोमध्ये भारतात् पाकिस्तानदेशं प्रति एकः समूहः मार्गपार्श्वे उपविष्टः अस्ति। भिडियायां शिङ्गारासिंहः कथयति यत् समूहस्य सदस्याः प्रातः ५ वादनात् प्रस्थिताः, रात्रौ च ८:३० वादनस्य समीपे एव। भक्ताः क्षुधापिपासाभिः पीडिताः सन्ति। एतेषु बालकाः, महिलाः, वृद्धाः च सन्ति । अत्र तेषां कृते बसयानस्य सुविधा नास्ति । यस्मात् ते मार्गपार्श्वे उपविष्टुं बाध्यन्ते। शिरोमणि गुरद्वारा प्रबन्धक समिति सदस्यों तथा प्रधान अधिवक्ता हरजिन्दर सिंह धामी तक इस विडियो को पहुंचाने के मांग शिंगारा सिंह ने किया है। सः आहूतवान् यत् यदि एतादृशी व्यवस्था कर्तव्या भवति तर्हि बैचस्य प्रेषणस्य कोऽपि उपयोगः नास्ति।
शिरोमणि अकाली दलस्य प्रमुखः सुखबीर बादलः वक्ता दलजीतचीमा च अपि स्वट्विट्टर् खातेन अस्मिन् विषये ट्वीट् कृतवन्तः। यस्मिन् सः विदेशमन्त्री डा. जयशंकरः, यत् पाकिस्ताने व्याकुलस्य समूहस्य समस्याः दूरीकृताः भवेयुः।
ज्ञातव्यं यत् अस्मिन् वर्षे गुरुनानकदेवजी इत्यस्य प्रकाशपर्वस्य अवसरे पाकिस्तानेन ३ सहस्राणां भारतीयानां कृते वीजा दत्ता। प्रायः ३००० तीर्थयात्रिकाः एसजीपीसी-सङ्घस्य कृते पासपोर्ट् दत्तवन्तः, परन्तु सीमितसङ्ख्यायाः कारणात् १४९६ पासपोर्ट् वीजायाः कृते प्रेषिताः । येषु केवलं ९१० वीजाः पाकिस्तानसर्वकारेण अनुमोदिताः आसन् । तदनन्तरं रविवासरे एव प्रातःकाले ९१० तीर्थयात्रिकाणां समूहः पाकिस्तानदेशं प्रति निर्गतः। पाकिस्तानस्य अस्य कार्यस्य विषये भारतीयेषु बहु आक्रोशः वर्तते।