ओडिशाराज्ये मुख्यमन्त्री नवीनपटनायकः अवदत् यत् प्रधानमन्त्रिणा नरेन्द्रमोदी इत्यनेन सह तस्य मैत्रीपूर्णः सम्बन्धः अस्ति, परन्तु राज्ये भाजपा तस्य मुख्यप्रतिद्वन्द्वी अस्ति। न केवलं पीएम मोदी इत्यनेन सह तस्य उत्तमः मैत्रीपूर्णः सम्बन्धः अस्ति, अपितु ओडिशा-नगरस्य विकासाय केन्द्रसर्वकाराद् अपि उत्तमं सहकार्यं प्राप्नोति इति रविवासरे ओडिशा-साहित्य-महोत्सवे (OLF) सः अवदत्।
वस्तुतः सः पृष्टः यत् देशस्य संघीयसंरचना संकटग्रस्ता अस्ति वा? तस्य प्रतिक्रियारूपेण सः अवदत् यत् अस्माकं राज्यस्य विकासस्य कल्याणस्य च चिन्ता अस्ति। अस्मिन् केन्द्रम् अस्मान् बहु समर्थयति। पटनायकस्य एतत् वक्तव्यं राजनैतिकदृष्ट्या महत्त्वपूर्णं मन्यते, यतः काङ्ग्रेसशासितराज्यानां केचन क्षेत्रीयदलाः मुख्यमन्त्रिणः च प्रायः आरोपं कुर्वन्ति यत् मोदीसर्वकारः गैरभाजपाराज्येषु संघवादस्य दृष्ट्या न्यायपूर्णं व्यवहारं न करोति।
यत्र पूर्वं पटनायकः काङ्ग्रेस नेतृत्वेन यूपीए सर्वकारस्य दोषं ददाति स्म । तावत्पर्यन्तं भाजदः काङ्ग्रेस-नेतृत्वेन संयुक्त-प्रगतिशील गठबन्धनात् (यूपीए) भाजपा-नेतृत्वेन राष्ट्रिय लोकतांत्रिक गठबन्धनात् (एनडीए) च समानं दूरं स्थापयित्वा ओडिशा-नगरे एव सीमितः भवितुम् इच्छति परन्तु भाजद-एनडीए-पक्षयोः सामीप्यम् अनेकवारं दृष्टम् अस्ति । यथा २०२० तमे वर्षे राज्यसभानिर्वाचने पटनायकः भाजपा प्रत्याशी अश्विनी वैष्णवस्य समर्थनं कृतवान् । अस्य कारणात् काङ्ग्रेस-पक्षः भाजद-भाजपयोः एकस्यैव मुद्रायाः पक्षद्वयं इति उक्तवान् आसीत् ।
तत्सह धमनगरविधानसभाक्षेत्रस्य उपनिर्वाचनपरिणामानां विषये पटनायकः अवदत् यत् जनानां निर्णयस्य आदरः करणीयः। धामनगरे भाजपायाः सूर्यवंशी सूरजः भाजदस्य अबन्तिदासं ९८८१ मतान्तरेण पराजितवान् । सः अवदत्, धमनगरस्य विधायकः अद्यैव स्वर्गं गतः। अत्र ते अतीव लोकप्रियाः आसन् । भाजपा तस्य पुत्राय टिकटं दत्तवती। एतत् आसनं बहुवर्षेभ्यः भाजपा-पक्षेण आक्रान्तम् अस्ति । अतः अत्र भाजपायाः विजयः आश्चर्यं न भवति। परन्तु सः दावान् अकरोत् यत्, अद्यतनपञ्चायत नगर निकाय-निर्वाचनेषु भाजद-पक्षः अतीव उत्तमं प्रदर्शनं कृतवती अस्ति। एतेन सह सः अवदत् यत् २०२४ तमे वर्षे लोकसभा विधानसभा-निर्वाचने ओडिशा-नगरे भाजपा-भाजदयोः मध्ये स्पर्धा भविष्यति, यतः काङ्ग्रेस-पक्षः अत्र प्रायः समाप्तः अस्ति ।