
अल्पसंख्याकानां जीवनं सम्भवतः पाकिस्ताने नरकं इव न भविष्यति। हिन्दुपरिवारैः सह उत्पीडनस्य प्रकरणं प्रतिदिनं अत्र आगच्छति एव। हिन्दुजनाः इस्लामधर्मं बलात् स्वीकुर्वितुं बाध्यन्ते। हिन्दुकन्याः धर्मं स्वीकृत्य मुस्लिमपुरुषैः सह बलात् विवाहिताः भवन्ति । हिन्दुबालिकाभिः सह बलात्कारस्य प्रकरणाः प्रतिदिनं अग्रे आगच्छन्ति एव। विभाजनसमये पाकिस्ताने २३ प्रतिशतं हिन्दु-सिक्खाः आसन्, अद्यत्वे २ प्रतिशतं यावत् न्यूनीकृतम् अस्ति । यदि हिन्दुसिक्खाः पाकिस्ताने एवम् धर्मान्तरणं कुर्वन्ति तर्हि पाकिस्तानस्य हिन्दुः केवलं पुस्तकपृष्ठेषु एव प्राप्यन्ते। इस्लामिकदेशः पाकिस्तानः अधुना संकटग्रस्तः अस्ति हिन्दुसंस्कृतेः। स्थितिः अस्ति यत् हिन्दुजनाः अपि मन्दिरेषु पूजां कर्तुं संघर्षं कुर्वन्ति।
ज्ञातव्यं यत् हिन्दुसमुदायस्य जनाः पाकिस्तानस्य सिन्धप्रान्तस्य सिन्धुनद्याः तटे स्थितं सखरद्वीपं गन्तुं नौकानां प्रतीक्षां कुर्वन्ति, यत्र प्रायः २०० वर्षाणि पुरातनं साधुबेला इति मन्दिरं स्थितम् अस्ति। साधु बेला मन्दिर परिसरं दृष्ट्वा एव जनाः तालीवादनं, उच्चैः उद्घोषं च आरभन्ते, साधु बेला अमरः भवतु! मुस्लिमबहुलयुक्ते पाकिस्ताने प्रतिवर्षं सहस्राणि हिन्दुजनाः दिवालीसहितानाम् विभिन्नानां उत्सवानां आयोजनानां च कृते अत्र आगच्छन्ति ।
अयं द्वीपः शताब्दद्वयात् पूर्वं सिन्धदेशस्य धनी मुस्लिमभूमिस्वामीभिः हिन्दुसमुदायस्य कृते उपहाररूपेण दत्तः आसीत्, यत् वर्तमानकाले पाकिस्ताने अकल्पनीयम् अस्ति । अद्यतनपाकिस्ताने अधिकांशः हिन्दुजनाः हाशियाः सन्ति, तेषां उत्पीडनस्य प्रकरणाः सामान्याः सन्ति । पाकिस्तानदेशे प्रायः ४० लक्षं हिन्दुजनाः निवसन्ति, यत् कुलजनसंख्यायाः १.९ प्रतिशतं भवति । तेषु १४ लक्षं हिन्दुजनाः सिन्धदेशे निवसन्ति ।
पाकिस्तानस्य हिन्दुः प्रकटतया वदन्ति यत् ते नियमितरूपेण पूजां कर्तुं समर्थाः न सन्ति। पाकिस्ताने बहवः जनाः हिन्दुजनाः भारतस्य इति वदन्ति, भारते तु मुसलमाना: भेदभावस्य शिकायतां कुर्वन्तः सन्ति। परन्तु पाकिस्ताने विशेषतः सिन्धे च पुरातनं धारणा अक्षुण्णं वर्तते। अत्र मन्दिराणि सन्ति यद्यपि तेषां संख्या न्यूनीभूता अस्ति । एतदतिरिक्तं हिन्दुनां स्वकीयाः व्यापारिकशिक्षणस्वास्थ्यसंस्थाः सन्ति, ये १९४७ तमे वर्षे देशस्य निर्माणात् पूर्वं स्थापिताः आसन् । ते पाकिस्तानस्य धरोहरस्य भागाः सन्ति ।
स्थानीयराजनेता, पाकिस्तानहिन्दुमन्दिरप्रबन्धनसमितेः महासचिवः दीवानचन्दचावला इत्यनेन मन्दिरस्य उत्पत्तिविषये लक्षणविषये च उक्तम् । सः कथयति यत् २०२३ तमे वर्षे अस्य मन्दिरस्य २०० वर्षाणि पूर्णानि भविष्यन्ति। भारतीयनगरस्य जोधपुरस्य शिल्पिभिः निर्मितं ताजमहलस्य वास्तुशैलीं प्रतिबिम्बितम् अस्ति । चावला उक्तवान् यत् पाकिस्तानस्य अस्तित्वानन्तरं हिन्दुजनसङ्ख्यायाः बृहत् भागः भारतं प्रति प्रवासं कृतवान् ।
सिन्धविश्वविद्यालये मानवशास्त्रस्य सामाजिकविज्ञानस्य च व्याख्याता जाहिदा रहमानजट्ट इत्यस्याः मतं यत् देशे वर्धमानस्य अतिवादस्य कट्टरवादस्य च कारणेन हिन्दुनां विरुद्धं भेदभावः वर्धितः अस्ति। एतस्याः असहिष्णुतायाः कारणात् पाकिस्तानस्य हिन्दुधरोहरस्य सम्बद्धतायाः दुर्बलतायाः धमकी वर्तते । दुःखदं यतोहि पाकिस्ताने तेषां (हिन्दुनां) महत् योगदानम् अस्ति। अधिकांशः पाकिस्तानीजनाः हिन्दुधरोहरस्य महत्त्वं वा पाकिस्तानीसमाजस्य हिताय हिन्दुभिः सिक्खैः च कृतं योगदानं वा न जानन्ति ।