
संयुक्तराष्ट्रसङ्घस्य अनुसारं आगामिसप्ताहे विश्वस्य जनसंख्या अष्टार्बं यावत् भवितुं गच्छति। संयुक्तराष्ट्रसङ्घस्य जनसंख्याविभागेन उक्तं यत् आगामिषु दशकेषु जनसंख्यायाः वृद्धिः निरन्तरं भविष्यति, २०५० तमे वर्षे आयुः औसतेन ७७.२ वर्षाणि यावत् वर्धते। नवम्बर् १५ दिनाङ्कपर्यन्तं पृथिव्यां मनुष्याणां संख्या अष्टकोटिपर्यन्तं वर्धते, यत् १९५० तमे वर्षे २.५ कोटिजनसङ्ख्यायाः त्रिगुणाधिका अस्ति । तस्मिन् एव काले देशस्य जनसंख्या निरन्तरं वर्धते इति अनुमानितम् अस्ति तथा च २०५० तमे वर्षे १.७ अर्बतः परं गन्तुं शक्नोति इति अनुमानितम् अस्ति ।
संयुक्तराष्ट्रसङ्घस्य भविष्यवाणी अस्ति यत् २०३० तमे वर्षे विश्वस्य जनसंख्या प्रायः ८.५ अर्बं, २०५० तमे वर्षे ९.७ अर्बं, २०८० तमे वर्षे च प्रायः १०.४ अर्बं यावत् वर्धते इति “जनसंख्यावृद्धेः दरः १९६० तमे दशके आरम्भे शिखरं प्राप्त्वा २०२० तमे वर्षे १ प्रतिशतात् न्यूनः अभवत्” इति संयुक्तराष्ट्रसङ्घस्य जनसंख्याकोषस्य राचेल् स्नो अवदत् ।यतो हि एषः आकङ्कः २०५० तमे वर्षे सम्भाव्यतया ०.५ प्रतिशतं यावत् न्यूनीभवितुं शक्नोति
संयुक्तराष्ट्रसङ्घस्य अनुसारं २०२१ तमे वर्षे प्रतिमहिला २.३ बालकाः आसन्, यत् १९५० तमे वर्षे प्रायः पञ्च बालकाः आसन्, यत् २०५० तमे वर्षे २.१ यावत् न्यूनीभवति स्नो वदति यत्, “वयं विश्वे एतादृशं स्थानं प्राप्तवन्तः यत्र अधिकांशः देशाः अधिकांशः जनाः च अस्मिन् विश्वे प्रतिस्थापनप्रजननक्षमतायाः अधः स्थितेषु देशेषु निवसन्ति। ” मुख्यकारणं अस्ति यत् औसत आयुः निरन्तरं वर्धते। एतत् २०१९ तमे वर्षे ७२.८ वर्षाणि, १९९० तमे वर्षे नववर्षेभ्यः अधिकम् । संयुक्तराष्ट्रसङ्घः २०५० तमे वर्षे औसत आयुः ७७.२ वर्षाणि भविष्यति इति भविष्यवाणीं करोति ।
तत्सह, विभिन्नेषु प्रदेशेषु औसतवयः अपि भिन्नः भवति । यूरोपे सम्प्रति ४१.७ वर्षाणि, उपसहारा-आफ्रिकादेशे १७.६ वर्षाणि च । अद्यत्वे इव अन्तरं कदापि न अभवत् इति हिमः वदति । एषा संख्या भिन्ना भवितुम् अर्हति, परन्तु पूर्ववत् न यदा देशानाम् औसतवयसः अधिकतया युवा आसीत् । मिस् स्नो अग्रे वदति यत् भविष्ये वर्धमानस्य समीपे एव भवेत्।
केचन विशेषज्ञाः मन्यन्ते यत् एते प्रादेशिकजनसांख्यिकीयभेदाः अग्रे गत्वा भूराजनीत्यां महत्त्वपूर्णां भूमिकां निर्वहन्ति । तस्मिन् एव काले चीनदेशस्य १.४ अर्बजनसंख्या क्रमेण न्यूनतां प्रारभते, २०५० तमे वर्षे १.३ अर्बं यावत् भविष्यति । अस्मिन् शतके यावत् जनसंख्या ८० कोटिपर्यन्तं एव तिष्ठति । अपरपक्षे यदि भारतस्य विषये वदामः तर्हि २०२३ तमवर्षपर्यन्तं चीनदेशात् अधिकजनसंख्यायुक्तः देशः भवितुम् अर्हति । अपि च २०५० तमे वर्षे १.७ अर्बतः परं गन्तुं शक्नोति । २०५० तमे वर्षे अमेरिकादेशः तृतीयः सर्वाधिकजनसंख्यायुक्तः देशः एव तिष्ठति ।