अद्य देशे श्री गुरु नानक देव के जयन्ती आचर्यते। श्री गुरु नानक देव: इत्यस्य दिनांक ५५३ प्रकाश पर्व निमित्ते भजन, कीर्तन, प्रभात फेरी च दिल्ली-नगरस्य अनेकेषु गुरद्वारे दृश्यन्ते स्म । प्रधानमन्त्री नरेन्द्रमोदी गुरुनानकदेवस्य जन्मदिवसस्य श्रद्धांजलिः देशवासिनां अभिवादनं कृतवान्।
गुरुनानकदेवस्य एकं विडियो ट्विट्टरे साझां कृत्वा तेन लिखितम् – श्री गुरुनानकदेव जी इत्यस्य प्रकाशोत्सवे हार्दिकं अभिनन्दनम्। न्यायपूर्णस्य दयालुस्य च समाजस्य निर्माणार्थं तस्य महतीः शिक्षाः अस्मान् मार्गदर्शनं कुर्वन्तु।
ਸ੍ਰੀ ਗੁਰੂ ਨਾਨਕ ਦੇਵ ਜੀ ਦੇ ਪ੍ਰਕਾਸ਼ ਪੁਰਬ ਨੂੰ ਸਮਰਪਿਤ ਪ੍ਰੋਗਰਾਮ ਵਿੱਚ ਸ਼ਾਮਲ ਹੋਇਆ। ਕੁਝ ਝਲਕੀਆਂ ਸਾਂਝੀਆਂ ਕਰ ਰਿਹਾ ਹਾਂ… pic.twitter.com/kIrBStW1Ss
— Narendra Modi (@narendramodi) November 7, 2022
एतेन सह प्रकाशपर्वणि आयोजितस्य कार्यक्रमस्य कानिचन चित्राणि अपि प्रधानमन्त्री मोदी साझां कृतवन्तः। एकस्मिन् फोटो मध्ये मोदी विशेष प्रार्थनां कुर्वन् दृश्यते। ततः पूर्वं सोमवासरे गुरुनानकजयन्ती इत्यस्य पूर्वसंध्यायां मोदी राष्ट्रीय अल्पसंख्याकानां आयोगस्य अध्यक्षस्य इकबालसिंहलालपुरा इत्यस्य निवासस्थाने आयोजिते कार्यक्रमे भागं ग्रहीतुं दिल्लीनगरम् आगतः। सः शिरः प्रणम्य गुरुदेवं प्रार्थितवान्।
प्रधानमंत्री नरेन्द्र मोदी ने सिख धर्म के पहले गुरू गुरुनानक देव जी के प्रकाश पर्व की सभी देशवासियों को बधाई दी।@narendramodi #gurunanakjayanti #Gurupurab #GuruNanak #GuruNanakDevji pic.twitter.com/s6vXWWDFL2
— Hindusthan Samachar News Agency (@hsnews1948) November 8, 2022
हिन्दुस्थान समाचार संवाद समिति (NEWS AGENCY)