
-केन्द्रसर्वकारः शीघ्रमेव गलियारस्य निर्माणं करिष्यति
अयोध्यायां रामजन्मभूमिगलियारां विहाय केन्द्रसर्वकारः शीघ्रमेव १७ बृहत् स्मारकाः गलियाररूपेण विकसितुं गच्छति। उज्जैनस्य महाकालगलियारस्य, अयोध्यास्य रामजन्मभूमिगलियारस्य, बनारसस्य विश्वनाथगलियारस्य च अतिरिक्तं शीघ्रमेव देशे एतादृशाः १७ गलियाराः सज्जीकृताः भविष्यन्ति येषु भगवान् राम, सीता, लक्ष्मणयोः १४ वर्षाणां वासस्य इतिहासः कथ्यते।
एतानि स्थानानि ज्ञास्यामः यत्र भगवान् रामः स्वपत्न्या सीतया सह भ्रात्रा लक्ष्मणेन च सह स्थितवान् ।
- तामसा नदी – एषा नदी या भगवान् रामः नौकायाः पारं कृतवान् । अयोध्यातः केवलं २० किलोमीटर् दूरे अयं स्थलः अस्ति ।
- श्रृंगवेरपुर तीर्थ- श्रीरामः अस्मिन् स्थाने गङ्गा-नद्याः पारं कर्तुं नौकाम् आह आसीत् । इदानीं सिङ्गरौरमिदं नाम रामायणे च एतत् स्थानम् । एतत् स्थानं रामायणे निषादराजराज्यस्य राजधानी इति उल्लिखितम् अस्ति । प्रयागराजतः २०-२२ कि.मी.दूरे स्थितम् इति कथयन्तु ।
- कुरै- श्री रामः श्रृंगवेरपुर तीर्थस्थले गङ्गा पारं कृत्वा कुरैनगरे एव स्थितवान् ।
- प्रयाग- श्री रामः कुरै स्थगित्वा प्रयागं प्राप्तवान् आसीत् ।
- चित्रकूट- भगवान् रामः प्रयागस्य अनन्तरं चित्रकूटं प्राप्तवान् आसीत् । मन्दाकिणीनद्याः तटे स्थितम् अस्ति । एतत् स्थानं यत्र भरतः श्रीरामं मिलितुं आगत्य अयोध्यां प्रति प्रत्यागन्तुं प्रार्थितवान् आसीत् । भगवतः रामस्य तपोभूमिः इति कथ्यमानस्य चित्रकूटस्य वनवाससमये रामः एकस्मिन् घाटे स्वपितुः दशरथाय पिण्डदानं दानं कृतवान् आसीत् ।
- रामः सतना-अत्रिऋषेः आश्रमे किञ्चित् समयं व्यतीतवान् आसीत् ।
- दण्डकारण्यम् – चित्रकूटं त्यक्त्वा श्रीरामः दण्डकारण्यं प्राप्तवान् । अत्र श्रीरामः १० वर्षाणि वनवासं व्यतीतवान् ।
- पञ्चवती नासिक – एतत् स्थानं यत्र लक्ष्मणः रावणस्य भगिनी शूर्पणखायाः लङ्केशस्य नासिकां छिनत्ति स्म ।
- सर्वतीर्थ – नाशिकप्रदेशे सर्वतीर्थः आगच्छति अत्रैव रावणेन सीतायाः अपहरणं कृतम् ।
- परनासाला- आन्ध्रप्रदेशस्य खम्म्ममण्डलस्य भद्राचलम् इत्यत्र स्थितम् अस्ति ।
- तुङ्गभद्र- श्रीरामः तुङ्गभद्रस्य अनेकस्थानेषु स्वपत्न्याः सीतां अन्वेष्य निर्गतवान् ।
- शबारी आश्रम- मार्गे श्रीरामः पम्पा नदीसमीपे स्थितं शबारी आश्रमं गतः आसीत्। कर्नाटकदेशे स्थितम् अस्ति ।
- ऋष्यमूकपर्वत- श्रीरामः यदा सीतायाः अन्वेषणार्थं ऋष्यमूकपर्वतं प्रति गच्छति स्म तदा सः हनुमतः सुग्रीवं च मिलितवान्।
- कोडिकराई – एतत् स्थानं यत्र रामस्य वानरसेना रामेश्वरं प्रति गतवती आसीत् ।
- रामेश्वरम्- रावणस्य वधात् पूर्वं भगवान् रामः अत्र शिवस्य पूजां कृतवान् । रामेश्वरमे श्रीरामः शिवलिंगस्य अपि स्थापनां कृतवान् आसीत् ।
- धनुषकोडी तः राम सेतु- श्रीरामः रामेश्वरतः धनुश्कोडीं प्राप्तवान्। अत्र रामसेतुः निर्मितः ।
- नुवारा एलिया पर्वत- श्रीरामः रामसेतुः कृत्वा श्रीलङ्कादेशं प्राप्तवान् आसीत् । श्रीलङ्कादेशे अस्मिन् पर्वते रावणजलप्रपाताः, रावणगुहाः, अशोकवतीका, विभीषणमहल इत्यादयः सन्ति ।