
विज्ञानभारती तथा केन्द्रसर्वकारस्य विज्ञान-प्रौद्योगिकीविभागस्य संयुक्त-आश्रयेण उत्तराञ्चलविश्वविद्यालये “आकाशतत्त्व” कार्यशालायाः आयोजनं कृतम्। अस्मिन् आयोजने सहभागिनः संस्थाः भविष्ये भारतस्य अन्तरिक्षकार्यक्रमस्य विषये सूचनां रक्षन्ति स्म ।
हैदराबाद के नेशनल रिसर्च स्टडी फिर स्पेस एंड एलाइड साइंस के भौतिक अनुभाग के निदेशक डॉ अनिल भारद्वाज ने अपने वक्तव्य में कहा कि भारत का चंद्रयान मिशन 3 अगले साल तक जाएगा और ये चांद के अंधेरे वाले क्षेत्रों का अध्ययन करेगा, जहां सूरज की किरणें नहीं पहुंचती सन्ति। सः अवदत् यत् मिशन मङ्गलः अपि सज्जः भवति, अधुना वयं तस्य पुरतः चिन्तयामः। जापानदेशस्य अन्तरिक्षसङ्गठनेन जैक्सा (JAXA) इत्यनेन सहकार्यं कृत्वा अस्माकं अन्तरिक्षयानं शुक्रग्रहं प्रति प्रेषयितुं योजना अस्ति ।
एरो स्पेस टेक्नोलॉजी लिमिटेड् स्पेस आउरा इत्यस्य मुख्यकार्यकारी आकाश पोरवालः अवदत् यत् सः दिवसः दूरं नास्ति यदा वयं स्वस्य अन्तरिक्षयानं सज्जीकृत्य अन्तरिक्षपर्यटनं आरभेमः। सम्प्रति एलोन् मस्कस्य कम्पनी अस्मिन् विषये कार्यं कुर्वती अस्ति, अस्माकं भारतीयकम्पनी केवलं पञ्चाशत् लक्षरूप्यकेन अन्तरिक्षपर्यटनं करिष्यति। अस्य कृते अन्तरिक्षयानानि सज्जीकृतानि सन्ति, येषु ६ यात्रिकाः एकः पायलट् च गन्तुं शक्नुवन्ति । अस्य कृते अन्तरिक्षबेलुनप्रौद्योगिक्याः आधारेण कार्यं प्रचलति । सः अवदत् यत् केन्द्रे मोदीसर्वकारस्य आगमनानन्तरं देशे अन्तरिक्षविज्ञानविषये नूतना आशा उत्पन्ना। भारतीयवैज्ञानिकाः अस्य विषये नूतनचिन्तनानि कृत्वा अग्रे गच्छन्ति।
वक्तारः कार्यक्रमे कार्बन उत्सर्जनस्य, जलवायुपरिवर्तनस्य, पर्यावरणस्य, प्रदूषणस्य च विषये अपि उक्तवन्तः। आईआईटी कानपुरस्य प्रो मुकेशशर्मा देशे विशेषतः दिल्ली-एनसीआर-नगरयोः वायुगुणवत्तायाः विषये चिन्ताम् अव्यक्तवान्, सर्वकारेण कृतानां पदानां विषये दुःखं च प्रकटितवान्। IIG मुम्बई इत्यस्य प्रो गीता विचारे इत्यनेन अपि सूर्यस्य अन्तः घटमानस्य अशान्तिं प्रति जनानां ध्यानं आकृष्य तस्य क्रियाकलापाः पृथिवीं प्रभावितं कुर्वन्ति इति अवदत्।
नासा-वैज्ञानिकः डॉ. एन गोपालस्वामी अवदत् यत् सूर्यस्य विषये निरन्तर-संशोधनात् वयं नूतनाः सूचनाः प्राप्नुमः यतोहि पृथिव्यां सर्वाधिकं प्रभावः सूर्यस्य क्रियाकलापैः दृश्यते। भाभा परमाणुसंशोधनकेन्द्रेण भारते धानस्य अपि च अन्यसस्यानां विषये क्रियमाणस्य नवीनसंशोधनस्य विषये सूचितं यत् वयं तस्य ऊर्ध्वतां कथं न्यूनीकरिष्यामः, तस्य गुणवत्तां पोषणमूल्यं च कथं अधिकं सुदृढं करिष्यामः।
समापनसत्रे राष्ट्रीय स्वयंसेवकसंघस्य अखिलभारतीयकार्यकारीसदस्यः सुरेश भैया जी जोशी इत्यनेन उक्तं यत् अस्मिन् संगोष्ठ्यां बहवः नवीनाः विषयाः ज्ञाताः। सः अवदत् यत् मेघविस्फोटः, भूकम्पः, रोगाः, वनग्निः इत्यादयः अनेके शोधविषयाः सन्ति। यावत् वयं तेषां कारणेषु गच्छामः तावत् कथं तेषां समाधानं करिष्यामः। केचन वस्तूनि अस्माकं हस्ते न सन्ति, परन्तु अस्माकं हस्ते भवितुम् अर्हन्ति। प्रकृतौ प्रचलति प्राथमिकतायां मथनस्य आवश्यकता वर्तते।
भैय्याजी जोशी इत्यनेन उक्तं यत् अद्य विभिन्नप्रकारस्य अनुसन्धानस्य कृते उपग्रहाः प्रक्षेपिताः सन्ति। आकाशे अवशिष्टः कचरः भविष्ये कीदृशं विपत्तिं जनयिष्यति इति चिन्तनीयम्। भारतीयवैज्ञानिकाः उपग्रहस्य उपयोगं आक्रमणाय न, अपितु शिक्षायाः कृते कृतवन्तः। सः अवदत् यत् वैज्ञानिकानां कृते तेषां मानवतायां संस्कृतिषु च कार्यं कर्तव्यम् अस्ति। सर्वकारेण अपि तस्य प्रोत्साहनं कर्तव्यम्। यावत् सर्वे एतस्मिन् विषये चिन्तयन्ति तावत् विकासः सम्भवः नास्ति। भारतस्य विश्वस्य च उत्थानस्य मार्गं प्रशस्तं कर्तुं कार्यम् आरब्धम् अस्ति।
मुख्यमन्त्री पुष्करसिंह धामी आकाशतत्त्वकार्यक्रमे उक्तवान् यत् विज्ञानभारती इत्यस्य एषः प्रयासः प्रशंसनीयः अस्ति, सः अवदत् यत् प्रयोगशालाभ्यः बहिः आगत्य नूतनसंशोधनस्य सूचना सामान्यजनपर्यन्तं प्राप्तव्या, एतत् विज्ञानभारतीयाः दायित्वम् अस्ति। केन्द्रीयमन्त्री डॉ जितेन्द्रसिंहः अस्मिन् कार्यक्रमे उक्तवान् यत् अस्माकं सर्वकारेण पीएम मोदी इत्यस्य दृष्ट्या कार्यं आरब्धम्।