देशस्य अनेकेषु राज्येषु शीतः, नीहारः अस्ति । दिल्ली, उत्तरप्रदेश, हरियाणा इत्यादिषु देशस्य अनेकेषु राज्येषु तापमानस्य न्यूनता दृश्यते । तस्मिन् एव काले पर्वतीयक्षेत्रेषु वर्षा, हिमपातः च दृश्यते । यदि दक्षिणभारतस्य विषये वदामः तर्हि अत्र अनेकेषु राज्येषु वर्षाप्रक्रिया प्रचलति। मौसमविभागस्य अनुसारम् अद्य अर्थात् २०२२ तमस्य वर्षस्य नवम्बर्-मासस्य ८ दिनाङ्के दक्षिणभारतस्य तमिलनाडु-केरल-सहितेषु अनेकेषु राज्येषु लघु-मध्यम-वृष्टिः भवितुम् अर्हति, केषुचित् स्थानेषु प्रचण्डवृष्टेः सम्भावना अपि अस्ति
दक्षिणभारते नवम्बर् ११ दिनाङ्के प्रचण्डवृष्टिः भविष्यति। तस्मिन् एव काले उत्तराखण्डस्य हिमाचलप्रदेशस्य च केषुचित् क्षेत्रेषु ९, १० नवम्बर् दिनाङ्केषु लघुतः मध्यमवृष्ट्या च केषुचित् क्षेत्रेषु हिमपातः भविष्यति। दिल्ली एनसीआर नगरस्य मौसमस्य विषये वदन् अद्य नवम्बर् मासस्य ८ दिनाङ्के दिल्ली-नगरे न्यूनतमं तापमानं १७ डिग्री, अधिकतमं तापमानं ३२ डिग्री च अभवत् । तस्मिन् एव काले प्रातःकाले लघुनीहारः अपि दृष्टः ।
दक्षिणतमिलनाडु-दक्षिण-अण्डमान-निकोबार-द्वीपयोः उपरि एकेन वा द्वौ वा प्रचण्ड वृष्ट्या सह लघु मध्यम वृष्टिः भवितुम् अर्हति। तमिलनाडु-केरल राज्योः अवशिष्टेषु भागेषु लघुतः मध्यमपर्यन्तं वर्षा भवितुम् अर्हति । दक्षिणान्तर्गत तटीयकर्नाटकस्य रायलसीमस्य च उपरि हल्केन वर्षा सम्भवति । जम्मू-कश्मीर, गिल्गित, बाल्टिस्तान, मुजफ्फराबाद नगरयोः उपरि हल्केन मध्यमपर्यन्तं वर्षा, हिमपातः च सम्भवति । उत्तराखण्डे विकीर्णाः लघुवृष्टिः हिमः च भवितुम् अर्हति । दिल्ली-एनसीआर योः वायुगुणवत्तासूचकाङ्कः अत्यन्तं दुर्बलतः दुर्बलपर्यन्तं वर्गे एव तिष्ठति ।
स्काईमेट् वेदर इत्यस्य अनुसारं नवम्बर् ९ दिनाङ्कात् नूतनः वेस्टर्न् डिस्टर्बन्स् पर्वतानाम् प्रभावं कर्तुं आरभेत। जम्मू-कश्मीर-हिमाचल प्रदेश, गिल्गित, बाल्टिस्तान, मुजफ्फरबाद, लद्दाख, स्थानेषु उत्तम-हिमपातः भवितुम् अर्हति । उत्तराखण्डे लघु हिमपातः वर्षा च सम्भवति । बङ्गालस्य खाड़ीयां निर्मितस्य निम्नदबावस्य प्रभावः तमिलनाडु, दक्षिण आन्ध्रप्रदेशः, अण्डमानः, निकोबारदीपसमूहः च सहितं केरलदेशं च प्रभावितं करिष्यति।
काश्मीर उपत्यकायाः पर्वतीयक्षेत्रेषु नवहिमपातस्य, प्रचण्डवृष्टेः च अनन्तरं सम्पूर्णे उपत्यकायां मौसमस्य स्वरूपं परिवर्तितम् अस्ति । तस्मिन् एव काले उत्तराखण्डस्य पर्वतीयक्षेत्रेषु अपि हिमपातः भवति । मौसमविभागस्य अनुसारम् अद्य श्रीनगरे न्यूनतमं तापमानं ३ डिग्री अस्ति तथा च अधिकतमं तापमानं १५ डिग्री इति अभिलेखयितुं शक्यते। अपि च श्रीनगरे आंशिकरूपेण मेघयुक्तस्य आकाशस्य सम्भावना अस्ति । तस्मिन् एव काले मेघगर्जनेन सह वर्षाक्रियाः अपि दृश्यन्ते ।