
जगदीश डाभी
मुम्बई । कन्नड-चलच्चित्र-उद्योगस्य सुप्रसिद्ध-चलच्चित्रं केजीएफ-अध्यायः १, द्वितीयं च सर्वैः अवश्यं दृष्टम् । यशः श्रीनिधि शेट्टी च मुख्यभूमिकासु दृश्यन्ते स्म । तथापि अधुना व्यजनाः तस्य तृतीयभागस्य उत्सुकतापूर्वकं प्रतीक्षन्ते।
सः आशास्ति यत् यदा सः पुनः एतत् चलच्चित्रं पर्दायां द्रष्टुं शक्नोति । परन्तु अधुना ‘KGF 3’ इत्यस्य विषये बहुविधाः वार्ताः बहिः आगताः, भवद्भ्यः वदामः यत् चलच्चित्रस्य अभिनेता रॉकी भाई यश इति नाम्ना प्रसिद्धः ‘KGF’ इत्यस्य तृतीयभागः कदा आगमिष्यति इति कथितवान् ? वस्तुतः अद्यैव यशः एकं साक्षात्कारं दत्तवान्, यस्मिन् अभिनेता २०२२ तमस्य वर्षस्य योजनानां विषये मुक्ततया उक्तवान् ।
अपि च यशः अवदत् यत् यदा तस्य ‘केजीएफ अध्यायः ३’ सिनेमागृहेषु प्रदर्शितः भविष्यति। यशः अवदत् यत् एतावता ‘केजीएफ ३’ इत्यस्य विषये बहवः विषयाः प्रकाशिताः सन्ति। परन्तु कस्यापि प्रकारस्य वार्तायां विश्वासं मा कुरुत। यदा यदा चलच्चित्रस्य विषये किमपि सूचना भवति तदा तदा आधिकारिकतया घोषितं भविष्यति ।
यशः पृष्टः यत् केजीएफ ३ अपि आगमिष्यति वा ? तस्य प्रतिक्रियारूपेण नटः अवदत्, ‘अभि कुच वकत् तक तो नहि। अस्माभिः एतत् चिन्तितम्। अस्माकं योजना अपि अस्ति। परन्तु अहम् अन्यत् किमपि कर्तुम् इच्छामि। अहं गतषड्सप्तवर्षेभ्यः एतत् करोमि। वयं किञ्चित् समयं गृहीत्वा पश्यामः किं भवति ततः पश्चात् तस्मिन् कार्यं करिष्यामः। न किमपि अतीव शीघ्रमेव आगच्छति ।’