
मध्यप्रदेशस्य कटनीमण्डले शूकराणां आपदा अभवत् । वस्तुतः अत्र शूकरेषु आफ्रिकाज्वरः प्रसरति, यस्य कारणेन गत १५ दिवसेषु ८५ शूकराः मृताः । प्राप्तसूचनानुसारं न्यूनातिन्यूनं ११५ शूकराः आफ्रिकाज्वरेन संक्रमिताः दृश्यन्ते । सरकारीपशुचिकित्सकः डॉ. आरके सोनी इत्यनेन उक्तं यत् शूकराणां आकस्मिकमृत्युपश्चात् २७ अक्टोबर् दिनाङ्के परीक्षणार्थं भोपालनगरस्य प्रयोगशालायाः कृते नमूना प्रेषितः।
सः अवदत् यत् प्रतिवेदनेन ज्ञातं यत् पशवः आफ्रिकाज्वरेन पीडिताः सन्ति। विगत १५ दिवसेषु ११५ संक्रमितशूकरेषु ८५ शूकराः मृताः इति अधिकारी अवदत्। आफ्रिकादेशस्य शूकरज्वरः एकः संक्रामकः वायरलरोगः अस्ति यः शूकरान् प्रभावितं करोति परन्तु पशुभ्यः मनुष्येभ्यः न संक्रम्यते । डॉ. सोनी इत्यनेन उक्तं यत् सर्वाणि सावधानतानि कृतानि, शूकरपालकान् अस्य रोगस्य विषये सचेष्टितानि च।
अद्यैव कटनीनगरपालिकायाः वार्डक्रमाङ्कः १८ तिलकमहाविद्यालयमार्गे ३० क्रमाङ्के भट्टमोहल्लायां आफ्रिकाशूकरज्वरस्य पुष्टिः जातः एव जिल्लाप्रशासनं अलर्टमोड्-मध्ये आगतं इति अपि समाचाराः प्राप्ताः प्रभारी कलेक्टर शिशिर गेमावत इत्यनेन संक्रमितक्षेत्रस्य निगरानीयक्षेत्रस्य मुक्तक्षेत्रस्य कार्यदलस्य गठनं कृतम् आसीत् । संक्रमितक्षेत्रे शूकरग्रहणं, निरोधः, शूकराणां मानवीयवधः, संक्रमितक्षेत्रे आगच्छन्तः गच्छन्तः च सर्वेषां वाहनानां बन्ध्याकरणं च इत्यादीनि अनेकानि कार्याणि सन्ति इति व्याख्यातव्यम्। अस्य कृते प्रभारी कलेक्टरः पशुपालनं, दुग्धविभागं, नगरनिगमं च निर्देशं दत्तवान् आसीत् ।