
अमेरिकादेशः रूसदेशेन सह युद्धं कुर्वन् युक्रेनदेशस्य पृष्ठतः तिष्ठति इति प्रसिद्धम् । एतादृशे परिस्थितौ रूसदेशं प्रति अतीव क्रुद्धा अमेरिका भारतस्य कृते कार्यं कर्तुं इच्छां प्रकटितवती अस्ति। अमेरिकीविदेशविभागस्य प्रवक्ता नेड् प्राइसः रूसदेशे अवदत् यत् भारतीयविदेशमन्त्री एस जयशंकरः केनचित् प्रकारेण संयुक्तराष्ट्रसङ्घस्य प्रधानमन्त्री नरेन्द्रमोदी इत्यस्मात् यत् श्रुतवान् तस्मात् भिन्नः नास्ति यदा सः स्पष्टं कृतवान् यत् एषः युद्धयुगः नास्ति। अतः वयं अर्थशास्त्रं, सुरक्षासम्बन्धं, सैन्यसहकार्यं च इत्यादिषु सर्वेषु क्षेत्रेषु भारतेन सह अस्माकं साझेदारी गभीरं कर्तुं प्रयत्नशीलाः स्मः ।
भारतेन कालान्तरेण रूसदेशे स्वस्य आश्रयः न्यूनीकर्तव्यः
नेड् प्राइसः अवदत् यत् एतादृशाः देशाः सन्ति ये अवगतवन्तः यत् मास्को ऊर्जायाः सुरक्षायाः वा विश्वसनीयः स्रोतः नास्ति। रूसदेशः ऊर्जायाः सुरक्षासमर्थनस्य च विश्वसनीयः स्रोतः नास्ति इति सः अवदत् । न केवलं युक्रेनदेशस्य वा क्षेत्रस्य वा हिताय भारतेन कालान्तरेण रूसदेशस्य आश्रयः न्यूनीकर्तव्यः । भारतस्य स्वस्य द्विपक्षीयहिते अपि अस्ति, यत् अस्माभिः एतावता रूसस्य रणनीत्याः ज्ञातम्।
..तदा अमेरिका भारतस्य भागीदारः भवितुम् न शक्नोति स्म
नेड् प्राइसः अवदत् – ‘भारते रूस-युक्रेन-युद्धस्य विरुद्धं तिष्ठति इति पुनः पुष्टिं कृतवान् । सः कूटनीतिं, संवादं, अस्य युद्धस्य अन्त्यं च द्रष्टुम् इच्छति। आर्थिक-कूटनीतिक-सामाजिक-राजनैतिक-शक्तियुक्तानां भारत-सदृशानां देशानाम् सन्देशं रूस-देशः शृणोति इति महत्त्वपूर्णम् । सामान्यतया यदा भारतस्य रूसदेशेन सह सम्बन्धस्य विषयः आगच्छति तदा अस्माभिः उक्तं यत् एषः सम्बन्धः दशकेषु वर्धितः, सुदृढः च अभवत् । वस्तुतः शीतयुद्धकाले तस्मिन् काले अस्य विकासः अभवत् यदा अमेरिका भारतेन सह आर्थिकसाझेदारः, सुरक्षासहभागी, सैन्यसाझेदारः च भवितुम् न शक्नोति स्म । परन्तु अधुना स्थितिः सर्वथा परिवर्तिता अस्ति
रूसदेशात् तैलं क्रेतुं भारतस्य विषये अमेरिका स्थास्यति
युक्रेन-रूस-युद्धयोः मध्ये भारतेन स्पष्टं कृतम् यत् सः रूसदेशात् तैलं क्रीणामि इति। अस्मिन् विषये अमेरिकादेशः अवश्यमेव दुःखं अनुभवति स्म । भारतस्य रूसदेशात् तैलक्रयणस्य प्रश्ने नेट् प्राइस इत्यनेन उक्तं यत्, अमेरिकादेशः स्वस्थानं स्पष्टं कृतवान् यत् इदानीं पूर्ववत् रूसदेशेन सह व्यापारस्य समयः अस्ति। इदानीं विश्वस्य देशेभ्यः निर्णयः अस्ति यत् ते रूसदेशेन सह स्वसम्बन्धं कथं प्रवर्तन्ते इति। अमेरिका कथयति यत् रूसी ऊर्जायाः उपरि निर्भरतां न्यूनीकर्तुं निश्चितरूपेण समयः अस्ति।
ज्ञातव्यं यत् भारतस्य विदेशमन्त्री एस.जयशंकरः मंगलवासरे रूसस्य विदेशमन्त्री सर्गेई लावरोव इत्यनेन सह मिलितवान्। अस्मिन् सत्रे जयशङ्करः युक्रेन-रूस-युद्धविषये अवदत् यत् द्वयोः देशयोः केवलं वार्ताद्वारा एव निर्गमनमार्गः अन्वेष्टव्यः इति। जगतः समस्या यापि भवतु, युद्धं तस्य समाधानं न भवितुम् अर्हति । पीएम नरेन्द्रमोदी अपि रूस-युक्रेनयोः युद्धविषये संयुक्तराष्ट्रसङ्घस्य मञ्चे अपि एतादृशं सल्लाहं दत्तवान् अस्ति । उभयोः देशयोः संवादद्वारा मध्यमार्गः अन्वेष्टव्यः इति अपि सः अवदत् ।