
अमेरिकादेशस्य मध्यावधिनिर्वाचनस्य परिणामाः आगन्तुं आरब्धाः सन्ति। डेमोक्रेटिक-पक्षस्य महान्यायवादी मौरा हीले इतिहासं रचितवान् अस्ति । सः म्यासाचुसेट्स्-नगरस्य राज्यपालः निर्वाचितः अस्ति । मौरा हीले म्यासाचुसेट्स्-नगरस्य प्रथमा महिला अस्ति तथा च राष्ट्रस्य प्रथमा समलैङ्गिक-प्रत्याशी अस्ति या अस्मिन् पदस्थाने निर्वाचिता अस्ति ।
मौरा हीले इत्यनेन रिपब्लिकनपक्षस्य उम्मीदवारः जॉफ् डिएल् इत्यस्य पराजयः कृतः । मौरा हीली इत्यनेन ६० प्रतिशताधिकं मतं प्राप्तम्, जॉफ् डिएल् इत्यनेन केवलं प्रायः ३८ प्रतिशतं मतं प्राप्तम् । डिएल् इत्यस्य पूर्वराष्ट्रपतिः डोनाल्ड ट्रम्पस्य समर्थनम् आसीत् । मौरा हीले, सलेम-नगरस्य मेयरः किम ड्रिसकोल् च त्रयाणां महिलागवर्नरपदस्य अथवा उपराज्यपालस्य उम्मीदवारानाम् अन्तर्गतौ सन्ति, येषां विजयाः निर्वाचनदिवसस्य आरम्भं कृतवन्तः।
अमेरिकादेशस्य मध्यावधिनिर्वाचने कोटिकोटिजनाः मतदानं कृतवन्तः । एते निर्वाचनानि प्रतिवर्षद्वये भवन्ति । अमेरिकीराष्ट्रपतिस्य कार्यकालभागे मध्यावधिनिर्वाचनं भवति । अमेरिकीराष्ट्रपतिस्य कार्यकालः चतुर्वर्षपर्यन्तं भवति । प्रतिनिधिसभायाः सर्वेषां ४३५ आसनानां, अमेरिकी-सीनेट्-समित्याः १०० मध्ये प्रायः ३५ आसनानां मतदानं कृतम् अस्ति।