इस्लामधर्मस्य कथितस्य अपमानस्य, कथितस्य उत्तेजकवक्तव्यस्य च प्रकरणे तेलङ्गाना उच्चन्यायालयेन टी राजासिंहस्य जमानतः प्रदत्तः अस्ति। हैदराबादस्य घोषमहलस्य भाजपाविधायकः टी राजासिंहः पैगम्बरमोहम्मदस्य विरुद्धं उत्तेजकवक्तव्यं दत्त्वा 25 अगस्तदिनाङ्के निवारकनिरोधकानूनस्य अन्तर्गतं गृहीतः आसीत्। न्यायालयेन कतिपयैः शर्तैः तस्य जमानतः प्रदत्तः अस्ति। उच्चन्यायालयेन तस्य कस्यापि प्रकारस्य सभायाः आयोजनं, कस्यापि धर्मस्य अपमानं च कर्तुं कठोररूपेण निषिद्धम् अस्ति। न्यायालयेन अपि उक्तं यत् सः कस्मिन् अपि पत्रकारसम्मेलने, सभायां, शोभायात्रायां वा भागं ग्रहीतुं न शक्नोति।
टी राजासिंहं तेलङ्गाना उच्चन्यायालयेन नवम् नवम्बर् दिनाङ्के जमानतम् अयच्छत् । तस्य जमानतशर्तौ अपि उक्तं यत् सः मासत्रयं यावत् सामाजिकमाध्यमेषु किमपि न प्रकाशयिष्यति। भाजपाविधायकः यूट्यूबे एकं भिडियो अपलोड् कृतवान् आसीत्, यस्मिन् सः पैगम्बर मोहम्मदस्य विरुद्धं अपमानजनकं वचनं कृतवान् आसीत्। तदनन्तरं हैदराबादसहितं सम्पूर्णे देशे कोलाहलः अभवत् अन्ते सः पीडीए-अन्तर्गतं गृहीतः । उच्चन्यायालयस्य आदेशस्य प्रतिलिपिं प्राप्य सः जमानतेन कारागारात् बहिः आगमिष्यति।
विधायक टी राजा सिंहः पैगम्बर मोहम्मदविरुद्धं अपमानजनकं वचनं कृत्वा भाजपया दलात् निलम्बितः। सः दलस्य नियमानाम् उल्लङ्घनं कृतवान् इति भाजपा उक्तवती आसीत्, तदनन्तरं सः दलात् निष्कासितः अभवत् । परन्तु राजासिंहः अपि तदनन्तरं स्पष्टीकरणं प्रस्तुत्य दलस्य कस्यापि नियमस्य उल्लङ्घनं न कृतवान् इति अवदत् । टी राजासिंहः ८ वर्षाणि यावत् विधायकः अस्ति इति उक्तवान् आसीत्, अस्मिन् काले सः दलस्य कस्यापि नियमस्य उल्लङ्घनं न कृतवान् इति ।
भाजपाविधायकः टी राजासिंहः २० अगस्तदिनाङ्के हैदराबादनगरे स्टैण्डअप कॉमेडियन मुनाववर फारूकी इत्यस्य विरुद्धं विरोधप्रदर्शनस्य आयोजनं कृतवान्, यत् पुलिसैः स्थगितम्। तदनन्तरं टी राजासिंहः स्वस्य हास्यप्रदर्शनस्य आरम्भं करिष्यामि इति उक्तवान् आसीत् । पश्चात् अगस्तमासस्य २२ दिनाङ्के सः स्वस्य यूट्यूब-चैनेल्-मध्ये मोहम्मद-पैगम्बरस्य विरुद्धं अपमानजनक-वक्तव्यं दत्त्वा एकं भिडियो अपलोड् कृतवान्, येन नगरे बहु कोलाहलः अभवत् । सः परदिने एव गृहीतः । यद्यपि तस्य जमानतः प्राप्तः तथापि अगस्तमासस्य २४ दिनाङ्के सम्पूर्णे नगरे विशालाः विरोधाः अभवन्, अगस्तमासस्य २५ दिनाङ्के पुनः सः गृहीतः ।