विश्वव्यापीरूपेण चीनदेशः विस्तारवादीनीत्या कुख्यातः अस्ति । भारतस्य लद्दाखनगरे यत्र विगतसार्धद्वयवर्षेभ्यः सूक्ष्मतां प्रदर्शयति तत्र ताइवानदेशे अपि स्वस्य अधिकारं प्रतिपादयति। अस्य कारणात् अमेरिका-चीन-देशयोः अपि बहुवारं सम्मुखीभवनं जातम् । तस्मिन् एव काले इदानीं यदा रूस-युक्रेन-देशयोः युद्धं गतनवमासान् यावत् प्रचलति, समग्रे विश्वे च अशान्तिः वर्तते, तदा चीनदेशस्य राष्ट्रपतिः शी जिनपिङ्ग् युद्धाय मुक्ततया उद्घोषितवान्।
चीनदेशस्य राष्ट्रपतिः शी जिनपिङ्ग् इत्यनेन देशस्य अधिकाधिकं अस्थिरतां अनिश्चितं च सुरक्षां उद्धृत्य चीनदेशः युद्धस्य सज्जतायां ध्यानं दास्यति इति घोषितवान्। राज्यस्य मीडिया ‘सीसीटीवी’ इत्यस्य अनुसारं जिनपिङ्ग् इत्यनेन बोधितं यत् बीजिंगः स्वस्य सैन्यप्रशिक्षणं व्यापकरूपेण सुदृढं करिष्यति, कस्यापि युद्धस्य सज्जतां च करिष्यति।
चीनदेशस्य राष्ट्रपतिः ताइवानस्य कारणेन घोषितवान्?
चीनदेशस्य राष्ट्रपतिना अद्यतनघोषणा ताइवानदेशस्य कृते अपि किञ्चित् त्रासः इति दृश्यते। चीनदेशः ताइवानदेशं स्वस्य इति दावान् कुर्वन् आसीत् । चीनदेशः आवश्यकतानुसारं ताइवानदेशं बलात् विलीनं करिष्यामि इति बहुवारं धमकीम् अयच्छत् । शी जिनपिङ्गस्य नवीनतमा घोषणा ब्रिटिशव्यापारमन्त्री ग्रेग् हैण्ड्स् इत्यस्य यूके-ताइवान-व्यापारवार्तायाः कृते ताइवानदेशस्य यात्रायाः पृष्ठभूमिः अपि अभवत्। यूके-ताइवान-व्यापारसम्बन्धानां प्रवर्धनार्थं यूके-देशस्य प्रतिबद्धतायाः स्पष्टः सूचकः अयं भ्रमणः अस्ति ।
ब्रिटिशमन्त्रिणः ताइवानदेशस्य भ्रमणस्य विषये चीनदेशः आक्षेपं कृतवान्
तस्मिन् एव काले चीनदेशेन ब्रिटिशमन्त्रिणः ताइवानदेशस्य भ्रमणस्य विषये घोरः आक्षेपः कृतः अस्ति । प्रवक्ता झाओ लिजियान् पत्रकारसम्मेलने अवदत् यत् चीनदेशः ताइवानक्षेत्रेण सह यत्किमपि देशं भवति तस्य आधिकारिकं आदानप्रदानं दृढतया अङ्गीकुर्वति। झाओ इत्यनेन अपि उक्तं यत् बीजिंग इत्यनेन ब्रिटेनदेशेन आग्रहः कृतः यत् ताइवानदेशेन सह किमपि आधिकारिकं आदानप्रदानं स्थगयितुं ताइवानदेशस्य पृथक्तावादीसैनिकेभ्यः मिथ्यासंकेतान् प्रेषयितुं च स्थगयतु।
एतत् धमकी रूस-युक्रेन-युद्धयोः मध्ये अभवत्
चीनदेशस्य राष्ट्रपतिः जिनपिङ्गस्य धमकी तस्मिन् समये आगता यदा रूस-युक्रेन-देशयोः नवमासपर्यन्तं युद्धे विश्वस्य देशाः विभक्ताः सन्ति। रूसदेशः युक्रेनदेशे दिने दिने आक्रमणानि वर्धयति। अधुना एव रूसीसेनायाः युक्रेनराजधानी कीव्-नगरे आक्रमणेन नगरस्य प्रायः अर्धलक्षं गृहाणि अन्धकारमयाः अभवन् । रूसीसेनायाः द्रुतप्रहारस्य कारणेन एतेषु गृहेषु विद्युत्प्रदायः बाधिता अभवत् । अस्मिन् युद्धे युक्रेनदेशः बहु दुःखं प्राप्नोत् । एतादृशे सति चीनदेशस्य एतस्याः घोषणायाः अनन्तरं विश्वे तनावः अधिकं वर्धयितुं शक्नोति इति विश्वासः अस्ति ।