पूर्वकाङ्ग्रेस-अध्यक्षः राहुलगान्धी अवदत् यत् विमुद्रीकरणेन जीएसटी-करणेन च भारतस्य अर्थव्यवस्थायाः नाशः जातः। महाराष्ट्रे भारतजोडोयात्रायाः द्वितीयदिने सभां सम्बोधयन् गान्धीमहोदयः अवदत् यत्, “षड्वर्षपूर्वम् अस्मिन् दिने प्रधानमन्त्री नरेन्द्रमोदी रात्रौ ८वादने टीवी-माध्यमेन आगत्य सहस्ररूप्यकाणां, ५००रूप्यकाणां च नोट्स् रद्दं कृतवान्। यत्र जीएसटी-सङ्घटनं अशुद्धरूपेण कार्यान्वितम्, यस्य कारणात् देशस्य लघु-लघु-उद्यमानां महती विघ्नः अभवत् । प्रधानमन्त्रिणः एतयोः निर्णययोः देशस्य अर्थव्यवस्थायाः नाशः अभवत् ।
देशस्य अर्थव्यवस्थायाः मेरुदण्डः इति मन्यमाणानां लघु-मध्यम-लघु-उद्योगानाम् महती हानिः अभवत् इति सः अवदत् । लक्षशः उद्योगाः बन्दाः अभवन्, कोटिशो कार्याणि नष्टानि च अभवन् । विमुद्रीकरणस्य, जीएसटी-इत्यस्य च निन्दनीयनिर्णयानां कारणेन देशस्य महती हानिः अभवत्, यदा तु केवलं द्वौ वा त्रयः वा उद्योगिनः लाभं प्राप्नुवन् ।
सः आरोपितवान् यत् कृषकाणां ऋणं न माफं भवति, परन्तु बृहत् उद्योगिनां कोटिलक्षमूल्यानां ऋणं माफं भवति। सार्वजनिकक्षेत्रस्य उद्यमाः पूंजीपतयः विक्रीयन्ते यस्य कारणेन युवानां रोजगारः न्यूनः भवति।
सः अवदत् यत् देशे द्वेषप्रसारणस्य कार्यं भाजपा-सङ्घैः क्रियते। सः प्रश्नं कृतवान् यत् कस्य देशस्य देशभक्ताः भाजपाजनाः सन्ति ये स्वदेशे जातिधर्मस्य जनानां मध्ये विग्रहं प्रेरयन्ति। एते जनाः एतादृशान् प्रश्नान् चिन्तयन्ति चेत् अस्माकं देशस्य देशभक्ताः भवितुम् न शक्नुवन्ति इति सः अवदत्।