
फ्रांसस्य राष्ट्रपतिः इमैनुएल मैक्रों नवीकरणीय ऊर्जाक्षेत्रे भारतस्य प्रगतेः प्रशंसाम् अकरोत् तथा च अवदत्- भारतस्य महत्त्वाकांक्षा अतीव उच्चस्तरः अस्ति। संयुक्तराष्ट्रसङ्घस्य जलवायुपरिवर्तन COP27 सम्मेलने स्वभाषणे मैक्रोन् उक्तवान् यत् यदा नवीकरणीय ऊर्जायाः विषयः आगच्छति तदा भारते महत्त्वाकांक्षायाः स्तरः द्रष्टुं योग्यः अस्ति। सः अवदत् यत् फ्रान्स्, भारतं, दक्षिण आफ्रिका, सेनेगल, इन्डोनेशिया च अनावीकरणीय ऊर्जाभ्यः दूरं गन्तुं अथकं प्रयत्नाः कुर्वन्ति, येषां लाभः अद्यापि दृश्यते।
उल्लेखनीयं यत् संयुक्तराष्ट्रसङ्घस्य जलवायुपरिवर्तनसम्मेलने (COP27) जलवायुसमस्यानां विषये चर्चां कर्तुं मिस्रदेशस्य शर्मएल-शेख-नगरे बहवः प्रमुखाः विश्वनेतारः एकत्रिताः सन्ति सामान्यतया एतत् UNFCCC अथवा COP27 इत्यस्य पक्षसम्मेलनम् इति ज्ञायते, यत् ६ नवम्बर् तः २२ नवम्बर् पर्यन्तं भविष्यति । अस्मिन् मञ्चे गभीरसागरस्य सर्वेषां खननानां प्रतिबन्धः करणीयः इति मैक्रोन् आह्वानं कृतवान् ।
युगपत् रूस-युक्रेन-योः युद्धेन ऊर्जा-खाद्य-संकटस्य अभावे अपि जलवायुस्य प्राथमिकता दातव्या इति बोधितवान् । सः अवदत् यत् रूसदेशेन ऊर्जायाः त्रासस्य मध्ये सः स्वस्य जलवायुप्रतिबद्धतां न त्यक्ष्यामि इति फ्रांसदेशस्य राष्ट्रपतिः अवदत्। अन्ये देशाः अपि स्वस्य जलवायुप्रतिबद्धतां पालयितुम् अर्हन्ति ।
फ्रांसदेशस्य राष्ट्रपतिः अवदत् यत्, ‘अस्माकं राष्ट्रियरणनीतयः समृद्धदेशेषु विशेषतः फ्रान्ससहितं यूरोपीयदेशेषु प्रति प्रतिबद्धतायाः अनुरूपं निर्माति। रूसदेशात् ऊर्जायाः तर्जने वयं जलवायुप्रतिबद्धतां न त्यक्ष्यामः। जलवायुयुद्धं जैवविविधतायाः युद्धात् अविभाज्यम् अस्ति । एतानि एकस्यैव मुद्रायाः द्वौ पक्षौ स्तः। सः अवदत् यत् राष्ट्राणि अङ्गारस्य आश्रयात् स्व अर्थव्यवस्थां बहिः स्थापयित्वा उदयमानदेशान् यथाशीघ्रं संक्रमणं कर्तुं साहाय्यं कुर्वन्तु।
वयं सूचयामः यत् भारतेन फ्रान्सेन च सौर ऊर्जायाः उपयोगेन जलवायुपरिवर्तनविरुद्धं प्रयत्नाः कर्तुं अन्तर्राष्ट्रीयसौरगठबन्धनम् (ISA) प्रारब्धम् अस्ति। कुलम् १०६ देशैः आईएसए-रूपरेखासम्झौते हस्ताक्षरं कृतम् अस्ति । सौर ऊर्जाप्रौद्योगिकीनां उपयोगं वर्धयितुं आईएसए एकं कार्य-उन्मुखं, सदस्य-सञ्चालितं, सहकारि-मञ्चम् अस्ति ।