सर्वोच्च न्यायालय के सर्वाधिक वरिष्ठ न्यायाधीश धनंजय वाई. चन्द्रचूडः भारतस्य नूतनः मुख्यन्यायाधीशः (CJI) अभवत् । अद्य अर्थात् बुधवासरे सः CJI इति शपथं कृतवान्। राष्ट्रपति द्रौपदी मुर्मू राष्ट्रपतिभवने देशस्य ५० तमे सीजेआइ न्यायाधीशचन्द्रचूडस्य शपथग्रहणं कृतम् ।
न्यायाधीशः चन्द्रचूडः स्वस्य ऐतिहासिकनिर्णयानां विषये बहु चर्चां कुर्वन् अस्ति । न्यायाधीशः चन्द्रचूडः २०२४ तमस्य वर्षस्य नवम्बर्-मासस्य १० दिनाङ्कपर्यन्तं वर्षद्वयं यावत् एतत् पदं धारयिष्यति । सर्वोच्चन्यायालयस्य मुख्यन्यायाधीशः ६५ वर्षपर्यन्तं कार्ये एव तिष्ठितुं शक्नोति । सः न्यायाधीशः उदय उमेश ललितस्य उत्तराधिकारी भविष्यति, यः अक्टोबर् ११ दिनाङ्के तस्य उत्तराधिकारी इति अनुशंसितवान् आसीत् । उ.यू ललित इत्यस्य राष्ट्रपतिद्रौपदी मुर्मू इत्यनेन १७ अक्टोबर् दिनाङ्के सीजीआइ इति नियुक्तिः अभवत् ।
एतेषां ऐतिहासिकनिर्णयानां कारणात् चर्चायां आसीत्
देशस्य ५०तमः मुख्यन्यायाधीशः धनंजय वाई चन्द्रचूडः नागरिकानां मौलिकानाम् अधिकारानां उल्लङ्घनं कुर्वतां प्रति संवेदनशीलं कठोरं च स्थापनं कृत्वा प्रसिद्धः अस्ति। सः ऐतिहासिकनिर्णयान् प्रदातुं अनेकसंविधानपीठानां, सर्वोच्चन्यायालयस्य च पीठपीठानां भागः अभवत् । एतेषु अयोध्याभूमिविवादः, आईपीसी धारा ३७७ अन्तर्गतसमलैङ्गिकसम्बन्धानां अपराधमुक्तीकरणं, आधारयोजनायाः वैधतायाः विषयाः, सबरीमाला-प्रकरणं, सेनायां महिलाधिकारिभ्यः स्थायी आयोगस्य अनुदानं, भारतीयनौसेनायाः महिलाधिकारिभ्यः स्थायी आयोगः प्रदत्तः च सन्ति .निर्णयाः इत्यादयः ।
एतदतिरिक्तं चन्द्रचूडः महिलानां प्रजननाधिकारस्य महतीं प्रचारं कृतवान्, नूतनचिन्तनेन महिलानां अधिकारस्य परिभाषां कृतवान् । अविवाहितानां वा एकलगर्भिणीनां २४ सप्ताहपर्यन्तं गर्भपातं कर्तुं निषिद्धं नियमं निरसयित्वा सर्वेभ्यः महिलाभ्यः एषः अधिकारः दत्तः अस्ति प्रथमवारं वैवाहिकबलात्कारस्य परिभाषां कृत्वा पतिना बलात् यौनसम्बन्धेन गर्भवतीनां विवाहितानां महिलानां कृते अपि नूतनः अधिकारः दत्तः अस्ति । एतदतिरिक्तं सः अद्यैव नोएडा-द्रुतमार्गे निर्मितस्य सुपरटेक् ट्विन-गोपुरस्य ध्वंसनस्य आदेशमपि दत्तवान् आसीत् । तस्मिन् एव काले सः सामाजिकमाध्यमेषु पोस्ट् कृतस्य पत्रकारस्य जुबैर कुरैशी इत्यस्य तत्कालं जमानतरूपेण मुक्तिं कर्तुं अपि आदेशं दत्तवान् आसीत् ।
धनंजय वाई. चन्द्रचूडस्य पिता प्रायः सप्तवर्षचतुर्मासान् यावत् भारतस्य मुख्यन्यायाधीशः (CJI) आसीत्, सर्वोच्चन्यायालयस्य इतिहासे सीजेआई इत्यस्य दीर्घतमः कार्यकालः १९७८ तमे वर्षे फेब्रुवरी-मासस्य २२ दिनाङ्कात् १९८५ तमे वर्षे जुलै-मासस्य ११ दिनाङ्कपर्यन्तं सः मुख्यन्यायाधीशः आसीत् । एतत् प्रथमवारं भविष्यति यत् पितुः अनन्तरं पुत्रः अपि भारतस्य मुख्यन्यायाधीशः भविष्यति। अधुना पितुः विरासतां सम्भालितुं न्यायमूर्तिः धनंजय वाई. चन्द्रचूडः अपि तस्य पदानुसरणं कुर्वन् अस्ति। चन्द्रचूडः स्वस्य अनेकानाम् ऐतिहासिकनिर्णयानां विषये चर्चायां वर्तते ।
ज्ञातव्यं यत् देशस्य ५०तमः मुख्यन्यायाधीशः धनंजययशवन्तचन्द्रचूडः अतीव धैर्यपूर्वकं प्रकरणानाम् श्रवणं करोति। केवलं कतिपयदिनानि पूर्वं न्यायाधीशः चन्द्रचूडः दशघण्टापर्यन्तं निरन्तरं श्रुतवान् आसीत् । श्रवणं सम्पन्नं कुर्वन् कर्म पूजा इति अपि उक्तवान् आसीत् । न्यायाधीशः चन्द्रचूडः स्वस्य पितुः पूर्वमुख्यन्यायाधीशस्य यशवन्तविष्णुचन्द्रचूडस्य विधिविषये न्यायव्यवस्थायाः च भिन्नबोधस्य कारणेन द्विवारं पलटितवान् अस्ति।
न्यायाधीशः चन्द्रचूडस्य जन्म १९५९ तमस्य वर्षस्य नवम्बर्-मासस्य ११ दिनाङ्के अभवत्, २०१६ तमस्य वर्षस्य मे-मासस्य १३ दिनाङ्के सर्वोच्चन्यायालयस्य न्यायाधीशत्वेन सः उन्नतः अभवत् । न्यायाधीशः चन्द्रचूडः २९ मार्च २००० तः ३१ अक्टोबर् २०१३ पर्यन्तं बम्बई उच्चन्यायालयस्य न्यायाधीशः आसीत् । तदनन्तरं सः इलाहाबाद उच्चन्यायालयस्य मुख्यन्यायाधीशः इति नियुक्तः ।
न्यायमूर्तिः चन्द्रचूडः १९९८ तमे वर्षे जूनमासे बम्बई उच्चन्यायालयेन वरिष्ठाधिवक्ता इति नामाङ्कितः, तस्मिन् एव वर्षे अतिरिक्तसॉलिसिटर जनरल् इति नियुक्तः । सः दिल्लीनगरस्य सेण्ट् स्टीफन् महाविद्यालयात् अर्थशास्त्रे बी.ए. सः दिल्लीविश्वविद्यालयस्य कैम्पस लॉ सेण्टरतः एलएलबी, अमेरिकादेशस्य हार्वर्ड लॉ स्कूलतः एलएलएम च कृतवान्, न्यायिकविज्ञाने च डॉक्टरेट् पदवीं प्राप्तवान् ।