
बालस्य जन्ममात्रं प्रथमं दानं तस्मै आगच्छति । यद्यपि झूला भवन्तं अङ्के घण्टाभिः उपविष्टस्य भ्रमात् मुक्तं करोति, परन्तु किं भवन्तः जानन्ति, शिशुं झूलने निद्रां स्थापयितुं आदतिः अज्ञात्वा भवतः बालस्य स्वास्थ्यस्य हानिं करोति। एकस्य शोधस्य अनुसारं लघुबालानां झूले न निद्रां कर्तव्यम् । यतो हि झूलस्य पृष्ठभागः उपरि अधः च डुलति, येन शिशुनां निद्रा मुद्रा प्रभाविता भवितुम् अर्हति । यदि शिशुं झूलने निद्रां क्रियते तर्हि शिरः अग्रे तिर्यक् कृत्वा श्वसनस्य कष्टम् अपि अनुभवितुं शक्नुवन्ति । एतत् शोधं विस्तरेण पठितुं अत्र क्लिक् कुर्वन्तु। एतदतिरिक्तं यदि वैद्याः मन्यन्ते यत् यदि बालस्य निद्रायाः प्रकारः गलतः अस्ति तर्हि तेषां कृते आकस्मिकशिशुमृत्युलक्षणस्य (SIDS) समस्या अपि भवितुम् अर्हति एतादृशे सति बालकानां झूले निद्रां कर्तुं के के दोषाः सन्ति इति ज्ञातव्यम् ।
बालकानां झूलने निद्रां कर्तुं दोषाः-
विकासे दुष्प्रभावः भवति-
लघुबालानां झूले निद्रां कृत्वा तेषां विकासे दुष्प्रभावः भवितुम् अर्हति । वयं वदामः, अधिकांशतः, शिशुं झूलने निद्रां कृत्वा तेषां अन्यक्रियाः निवारयितुं शक्यन्ते, येन तेषां विकासः प्रभावितः भवितुम् अर्हति । यदि बालकं झूलनस्य स्थाने समतलस्तरस्य उपरि निद्रां कर्तुं क्रियते तर्हि सः न केवलं क्रियाकलापं कर्तुं स्वतन्त्रः भविष्यति, अपितु जानुभ्यां न्यस्तस्य आदतेः निवृत्तौ अस्थिषु मांसपेशीनां विकासे च साहाय्यं करिष्यति
स्नायुः दुर्बलाः भवितुम् अर्हन्ति
शिशुं झूलने निद्रां कृत्वा तेषां मांसपेशीः दुर्बलाः भवितुम् अर्हन्ति । बालकाः स्नायुषु दुर्बलेषु कण्ठं ऋजुं स्थापयितुं वा शिरः समर्थयितुं वा असमर्थाः भवन्ति । एतादृशे सति यदा वयं बालकं समतलस्थाने निद्रां कुर्मः तदा बालकानां कण्ठे आश्रयं ददाति ।
प्लाजिओसेफेली स्थिति- 1.1.
दीर्घकालं यावत् झूले निद्रां कृत्वा प्लाजिओसेफेली स्थितिसमस्या भवितुम् अर्हति । अस्मिन् समस्यायां बालस्य शिरः पूर्णतया समतलतायाः भावेन सह बालस्य शिरस्य गतिः अपि न्यूनीभवितुं आरभते । यस्मात् कारणात् बालकः सम्यक् शिरः परिवर्तयितुं न शक्नोति।
दमघोषसमस्या- २.
अधिकांशकालं शिशुं झूलने त्यक्त्वा श्वासप्रश्वासयोः अपि श्वासप्रश्वासयोः कारणं भवितुम् अर्हति । यतो हि शिशुस्य शिरस्य भारः पालने निद्रायाः कारणेन तस्य कण्ठे दबावं दातुं शक्नोति । यस्मात् कारणात् बालस्य कण्ठसम्बद्धाः समस्याः अपि भवितुम् अर्हन्ति ।
अपचः- ९.
झूले शयनेन बालकस्य अम्ल-बेल्चिंग् अर्थात् अम्ल-प्रतिसरणस्य समस्यायाः अपि सामना कर्तव्यः भवितुम् अर्हति । कदाचित् बालकः झूलने उदरं शयनं करोति। एतादृशे सति दीर्घकालं यावत् एतादृशे अवस्थायां स्थित्वा अम्ल-बेलचिंग्-समस्या उत्पद्येत ।