
अपराह्णे प्रायः २ वादने भारत-चीन-नेपालयोः भूकम्पस्य प्रचण्डाः भूकम्पाः अनुभूयन्ते स्म । अस्य परिमाणं रिएक्टर्-मापने ६.३ इति मापितम् । नेपाले भूकम्पेन गृहस्य पतनेन षट् जनाः मृताः। तस्य प्रबलस्य आघातस्य आतङ्कस्य कारणात् गृहेषु अन्तः सुप्ताः जनाः अर्धरात्रौ स्वगृहात् बहिः आगतवन्तः, ततः कार्यालये कार्यं कुर्वन्तः जनाः बहिः धावितवन्तः।
दिल्ली-एनसीआर-सङ्गठनेन (Earthquake in Delhi-NCR) सह यूपी-उत्तराखण्ड, बिहार, हरियाणा, मध्यप्रदेशपर्यन्तं भूकम्पस्य प्रचण्डाः भूकम्पाः अनुभूयन्ते स्म । उत्तराखण्डस्य पिथोरागढे प्रातः ६.२७ वादने पुनः मन्दभूकम्पाः अनुभूताः। अस्य भूकम्पस्य परिमाणं रिक्टर्-मापने ४.३ इति मापितम् । परन्तु भारते भूकम्पकारणात् कस्यापि क्षतिः इति सूचना न प्राप्यते । गोरखपुरे अपि विलम्बितरात्रौ भूकम्पाः अनुभूताः। जिल्ला आपदाविशेषज्ञः गौतमगुप्तः दूरभाषेण वार्तालापं कृत्वा अवदत् यत् भूकम्पः द्विवारं अभवत्। रात्रौ ८:५२ वादने ४.६, अपराह्णे १:५७ वादने रिक्टर्-मापने ५.७ च तीव्रता आसीत् ।
नेपाले भूकम्पस्य केन्द्रं मणिपुरम् आसीत्
राष्ट्रिय भूकम्पविज्ञानकेन्द्रस्य अनुसारं ८ नवम्बर् दिनाङ्के प्रातः ४:३७ वादनतः ९ नवम्बर् दिनाङ्के प्रातः ६:२७ वादनपर्यन्तं उत्तरभारते ३ भूकम्पाः अभवन् । अस्मिन् ०१:५७ वादने ८, ९ इत्येतयोः मध्यरात्रौ प्रबलतमस्य भूकम्पस्य कम्पः अनुभूतः । अस्य केन्द्रं नेपाले आसीत् । एतत् केन्द्रं उत्तराखण्डस्य पिथोरागढतः केवलं ९० कि.मी दूरे आसीत् । तदनन्तरं पुनः प्रातःकाले भूकम्पः अभवत्, यस्य केन्द्रं पिथोरागढम् एव अभवत् । यदा दिल्ली-एनसीआर-नगरे भूकम्पस्य भूकम्पाः अभवन् तदा अधिकांशः जनाः सुप्ताः आसन् । ये ज्ञात्वा आगताः ते सद्यः गृहात् निर्गताः।
एकघण्टापूर्वं यूपी-देशस्य अनेकेषु मण्डलेषु भूकम्पाः अभवन्
दिल्ली एनसीआर-नगरे अपराह्णे २ वादने भूकम्पात् पूर्वं उत्तराखण्डे यूपी-देशे च भूकम्पाः अनुभूयन्ते इति सूचयामः । अस्य तीव्रता रिक्टर्-मापने ४.९ इति मापिता । अस्य केन्द्रं उत्तराखण्डे भारत-नेपालसीमायां इति कथ्यते स्म । भूकम्पस्य गभीरता १० कि.मी. एतयोः भूकम्पयोः पूर्वं उत्तरभारतस्य केषुचित् नगरेषु मङ्गलवासरे ४.४ तीव्रतायां अन्यः भूकम्पः अभवत् । अयं भूकम्पः प्रातः ११.५७ वादने अनुभूतः । अस्य केन्द्रं मिजोरम-राज्यस्य चम्पाई-नगरम् आसीत् ।