
अरबपतिः एलोन् मस्कस्य साम्राज्यं ट्विट्टर्-सौदान्तरात् परं अशान्तिं प्राप्नोति । इदानीं कथ्यते यत् सः टेस्ला-क्लबस्य अधिकानि भागानि विक्रीतवान् यस्य मूल्यं प्रायः ४ अर्ब डॉलर अस्ति । विशेषं तु अस्ति यत् मस्कः ट्विट्टर्-सौदान्तरस्य नियतराशिं प्रतिदातुं प्रयतते। एतदर्थं सः स्वस्य भागस्य प्रमुखं भागं पूर्वमेव विक्रीतवान् अस्ति । तस्य अतिरिक्तं विश्वस्य बहवः निवेशकाः अपि ट्विट्टर्-सौदान्तरे सम्बद्धाः सन्ति ।
अमेरिकीप्रतिभूतिविनिमयआयोगे (SEC) मंगलवासरे दाखिलदस्तावेजेषु ज्ञातं यत् सः १९ मिलियन (प्रायः १९ मिलियन) भागाः विक्रीतवान्, यस्य मूल्यं ३.९ अरब डॉलर अस्ति। विशेषं वस्तु अस्ति यत् सः सप्ताहपूर्वं ४४ अरब डॉलरस्य ट्विट्टर्-सौदां सम्पन्नवान् अस्ति । तस्य दानाय सः ऋणं गृहीत्वा १५.५ अब्ज डॉलरमूल्यानां टेस्ला-सङ्घस्य भागं विक्रीतवान् ।
क्रमणं प्रविष्ट्या आरभ्यते
ट्विट्टर् इत्यत्र मस्कस्य प्रवेशेन सह कम्पनीयाः बहवः बृहत्कार्यकारीणां पतनं आरब्धम् । सः मञ्चस्य अनेकेभ्यः शीर्षाधिकारिभ्यः निर्गमनमार्गं दर्शितवान् आसीत् । शुक्रवासरे एव सः ७५०० जनानां कर्मचारिणां अर्धं जनान् परित्यक्तवान् आसीत् । एतदतिरिक्तं सः ट्विट्टर्-माध्यमेन अर्जनस्य भिन्नान् मार्गान् अपि अन्विष्यति । एतेषु सत्यापितलेखात् प्रतिमासं $८ शुल्कं ग्रहीतुं अपि अन्तर्भवति ।
भारतीयमूलस्य कृष्णनः मस्कस्य ट्विट्टरे ‘आन्तरिकवृत्ते’ समाविष्टः।
एजेन्सी-वार्तानुसारं मस्कः सामाजिकमाध्यम-मञ्चस्य ट्विट्टर्-इत्यस्य अधिग्रहणस्य व्यापकपरिच्छेदस्य च अनन्तरं भारतीयमूलस्य सॉफ्टवेयर-इञ्जिनीयरः श्रीरामकृष्णन-सहितः स्वमित्राणां विश्वासपात्राणां च लघुदलं एकत्र स्थापितवान् इति कथ्यते अस्य सामाजिकमाध्यममञ्चस्य कृते स्वदृष्टिः कार्यान्वितुं दलस्य कार्यं दत्तम् अस्ति।