प्रधानमन्त्री नरेन्द्रमोदी मंगलवासरे जी-२० चिह्नस्य, विषयस्य, जालपुटस्य च विमोचनं कृतवान् । अधुना काङ्ग्रेसपक्षः स्वस्य लोगो विषये मोदीसर्वकारं लक्ष्यं कृतवान् अस्ति। काङ्ग्रेसपक्षेण बुधवासरे मोदीसर्वकारस्य आलोचना कृता यत् सः जी-२० इत्यस्य आधिकारिकचिह्ने कमलस्य उपयोगं कृतवान्। काङ्ग्रेसस्य महासचिवः जयराम रमेशः अवदत् यत् भारतस्य प्रथमः प्रधानमन्त्री जवाहरलालनेहरू इत्यनेन आधिकारिकध्वजं राष्ट्रियध्वजं कर्तुं दलस्य प्रस्तावः अङ्गीकृतः, परन्तु भाजपा निर्लज्जतया स्वस्य प्रचारस्य एकं अपि अवसरं न हास्यति।
सः ट्वीट् कृतवान् यत्, “७० वर्षपूर्वं नेहरू भारतस्य ध्वजं निर्मातुं काङ्ग्रेसस्य प्रस्तावम् अङ्गीकृतवान्” इति । अधुना भाजपायाः निर्वाचनचिह्नं भारतस्य जी-२० राष्ट्रपतित्वस्य आधिकारिकचिह्नं जातम्! वयम् अधुना यावत् जानीमः यत् मोदी, बीचजेपी च बेशर्मतया स्वस्य प्रचारार्थं किमपि अवसरं न व्यययिष्यन्ति!
पीएम मोदी मंगलवासरे लोगो विमोचनं कृतवान्
भवद्भ्यः वदामः, प्रधानमन्त्री मोदी मंगलवासरे एकस्य ऑनलाइन-कार्यक्रमस्य कालस्य भारतस्य जी-२०-कुर्सीया: लोगो, विषयवस्तु, जालपुटं च अनावरणं कृतवान्। भारतं अस्य शक्तिशालिनः समूहस्य अध्यक्षतां वर्तमानस्य अध्यक्षात् इन्डोनेशियातः १ दिसम्बर् दिनाङ्के स्वीकुर्यात्। २० देशानाम् समूहः अर्थात् जी-२० विश्वस्य प्रमुख विकसित विकासशीलानाम् अर्थव्यवस्थानां अन्तरसरकारीमञ्चः अस्ति । पीएम मोदी इत्यनेन स्वसम्बोधने भारतस्य विकासयात्रायाः रूपरेखा कृता आसीत्, स्वातन्त्र्यानन्तरं भारतं अग्रे नेतुं सर्वेषां सर्वकाराणां जनानां च स्वकीयेन प्रकारेण योगदानम् इति उक्तम् आसीत् । सः अपि अवदत् यत् भारतं विश्वं दर्शयितुं शक्नोति यत् यदा लोकतन्त्रं संस्कृतिः भवति तदा संघर्षस्य व्याप्तिः समाप्तुं शक्नोति।
अपरपक्षे जयराम रमेशः बुधवासरे अवदत् यत् तस्य दलं एकतायां विश्वासं करोति, भाजपा तु एकरूपतायां विश्वासं करोति। सः अपि अवदत् यत् काङ्ग्रेसस्य भारतजोडोयात्रा मनसः विषयः नास्ति, किन्तु तस्य उद्देश्यं जनानां चिन्तानां प्रकाशनं भवति। काङ्ग्रेसस्य भारतजोडोयात्रायाः समये महाराष्ट्रस्य नान्डेड्मण्डले पत्रकारसम्मेलनं सम्बोधयन् रमेशः अवदत् यत् राष्ट्रीयस्वयंसेवकसङ्घः भाजपा च विविधतायां एकतायां न विश्वसन्ति, यस्याः उदाहरणं भारतं जातम्।
रमेशः दावान् अकरोत् यत् काङ्ग्रेसस्य आलोचकाः अपि यात्रायां भागं गृह्णन्ति यतः सत्ताधारी भाजपां स्वीकुर्वितुं शक्नोति सः दलः एव। सः अवदत् यत्, काङ्ग्रेसस्य निर्वाचनसंभावनासु यात्रायाः किं प्रभावः भविष्यति इति कालः एव वक्ष्यति, परन्तु तया दलसङ्गठने नूतना ऊर्जा प्रविष्टा अस्ति। रमेशः अपि अवदत् यत् भारतजोडोयात्रा जनसमूहस्य वरिष्ठकाङ्ग्रेसनेताराहुलगान्धिनः च प्रत्यक्षसञ्चारस्य माध्यमम् अस्ति यतः जनाः वास्तविकं राहुलगान्धिं द्रष्टुं शक्नुवन्ति यः भाजपा यथा चित्रयति तथा नास्ति।