प्रधानमन्त्री नरेन्द्रमोदी अद्य हिमाचलप्रदेशस्य भ्रमणं करोति। सः काङ्गरानगरस्य चम्बी मैदानात् अत्र जनान् सम्बोधयति। एतस्मिन् काले सः अवदत् यत् भाजपायाः डबलइञ्जिनसर्वकारः एव हिमाचलप्रदेशस्य जनानां कृते स्थिरतां सुशासनं च प्रदातुं शक्नोति। काङ्ग्रेसः कदापि हिमाचलस्य कृते स्थिरं सर्वकारं दातुं न शक्नोति, न च इच्छति। पश्यन्तु, सर्वकारः केवलं द्वयोः त्रयोः वा स्थानयोः अवशिष्टः अस्ति। किं कदापि काङ्ग्रेसराज्यात् विकासस्य वार्ता आगच्छति ? केवलं कलहस्य वार्ता एव आगच्छति। काङ्ग्रेसस्य अर्थः भ्रष्टाचारः, काङ्ग्रेसस्य अर्थः विकासे बाधकः इति।
Only BJP's double engine governments can provide stability and good governance to the people of Himachal Pradesh. #VikasKaDoubleEngine https://t.co/rS60ShFTas
— Narendra Modi (@narendramodi) November 9, 2022
प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् काङ्गरा-भूमौ बाबाभोले-महोदयस्य अपार-कृपा वर्तते। हिमाचलप्रदेशे सशक्तसर्वकारस्य चर्चां स्वसम्बोधने पुनः पुनः उक्तवान् सः अवदत् यत् काङ्ग्रेसः अस्थिरतायाः गारण्टी अस्ति। काङ्गरा-सभायां प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् अद्य हिमाचलः एकविंशतितमे शतके विकासस्य महत्त्वपूर्णपदे अस्ति, अस्य कृते स्थिरस्य, सशक्तस्य च सर्वकारस्य आवश्यकता वर्तते। यदा हिमाचलस्य स्थिरं सर्वकारं भविष्यति तदा तस्य द्विगुणइञ्जिनस्य शक्तिः भविष्यति, ततः पुरातनचुनौत्यं अपि अतिक्रम्य नूतनानि ऊर्ध्वतानि समानरूपेण शीघ्रं प्राप्स्यति। एतत् कार्यं केवलं भाजपा एव कर्तुं शक्नोति।
आने वाला समय 5G का है। हिमाचल के नौजवानों का और हिमाचल के जीवन का कायाकल्प 5G से होगा। इससे दूर-दराज के स्कूलों में भी पढ़ाई, शहरों जैसी हो जाएगी। – प्रधानमंत्री @narendramodi pic.twitter.com/aUlN2WgkLd
— Hindusthan Samachar News Agency (@hsnews1948) November 9, 2022
मोदी उक्तवान् यत् काङ्ग्रेसः हिमाचलस्य कृते कदापि स्थिरं सर्वकारं दातुं न शक्नोति। काङ्ग्रेसः अस्थिरतायाः गारण्टी अस्ति। काङ्ग्रेसः भ्रष्टाचारस्य घोटालानां च गारण्टी अस्ति। विकासकार्यं स्थगयितुं काङ्ग्रेसस्य गारण्टी अस्ति। पीएम मोदी उक्तवान् यत् अस्मिन् समये उत्तराखण्डस्य जनाः अपि पुरातनपरम्परां परिवर्त्य भाजपां विजयं कृतवन्तः। उत्तरप्रदेशे अपि ४० वर्षाणाम् अनन्तरं एतत् घटितम् यदा पुनः कश्चन दलः विजयं प्राप्य द्वितीयवारं निरपेक्षबहुमतेन सर्वकारे आगतः। मणिपुरे अपि पुनः भाजपासर्वकारः आगतः।
यह भाजपा की डबल इंजन सरकार का कामकाज ही है, जिससे हमें हिमाचल के लोगों का इतना अधिक प्यार और आशीर्वाद मिल रहा है। https://t.co/HdgUzbbDGT
— Narendra Modi (@narendramodi) November 8, 2022
वयं एतादृशीम् राजनैतिकपरम्परां निर्मातुम् इच्छामः यत् अस्माभिः सर्वकारे एतादृशं कार्यं कर्तव्यं यत् मतदातारः अस्मान् पुनः पुनः अवसरं ददति। अत एव वयं सर्वत्र, प्रत्येकस्मिन् स्तरे विकासाय, देशस्य कृते च कार्यं कुर्मः। पीएम मोदी इत्यनेन उक्तं यत् काङ्ग्रेसस्य अर्थः अस्थिरतायाः गारण्टी, काङ्ग्रेसस्य अर्थः भ्रष्टाचारस्य, घोटाले, काङ्ग्रेसस्य अर्थः विकासकार्येषु बाधायाः गारण्टी इति।
बेटियों के लिए डबल इंजन सरकार ने किए अनेकों विकास कार्य।
बेटियों का विकास,
बेटियों की पढ़ाई,
बेटियों का स्वास्थ्य – डबल इंजन सरकार ने हर क्षेत्र में बेटियों के लिए कार्य किया।– प्रधानमंत्री श्री @narendramodi जी #VikasKaDoubleEngine pic.twitter.com/ev3eQDanfL
— BJP Himachal Pradesh (@BJP4Himachal) November 9, 2022
केन्द्रसर्वकारेण उज्ज्वलायोजना आरब्धा, हिमाचलस्य भाजपासर्वकारेण ग्रिहिणीयोजनां चालयित्वा अधिकान् जनान् तस्मिन् योजितम्। केन्द्रसर्वकारेण आयुष्मानयोजना आरब्धा, हिमाचलस्य भाजपासर्वकारेण हिमकेयरयोजनायां अधिकाः जनाः योजिताः। एवं द्विगुणइञ्जिनसर्वकारः कार्यं कुर्वन् अस्ति।
हिमाचलप्रदेशः नवम्बर् १२ दिनाङ्के निर्वाचनं गच्छति, ८ दिसम्बर् दिनाङ्के परिणामः बहिः भविष्यति। पीएम मोदी विगतमासेषु अस्मिन् पर्वतराज्ये अनेकवारं भ्रमणं कृतवान्, प्रतिवारं च तस्य अपारं जनसमर्थनं प्राप्तम्। गतविधानसभानिर्वाचने हिमाचलप्रदेशे भाजपा उत्तमं प्रदर्शनं कृतवती आसीत्, अस्मिन् समये अपि स्वस्य प्रदर्शनं पुनः कर्तुम् इच्छति। यद्यपि केचन स्थानीयविषयाः विद्रोहीनेतारः च भाजपायाः कष्टं कुर्वन्ति इति निश्चितरूपेण दृश्यन्ते, परन्तु मुख्यविपक्षी काङ्ग्रेसपक्षः अपि एतादृशीनां परिस्थितीनां सामनां कुर्वन् अस्ति।
जब कोरोना आया तब हमने हिमाचल में टीकाकरण को बल दिया। हिमाचल प्रदेश पहला ऐसा राज्य बना जहां कोने-कोने में टीकाकरण हुआ।
– प्रधानमंत्री श्री @narendramodi जी#VikasKaDoubleEngine pic.twitter.com/h3EKovUwUC
— BJP Himachal Pradesh (@BJP4Himachal) November 9, 2022
ज्ञातव्यं यत् २०१७ तमस्य वर्षस्य विधानसभानिर्वाचने भारतीयजनतापक्षेण ४४ आसनानि प्राप्य काङ्ग्रेसपक्षस्य सत्तायाः निष्कासनं कृतम् आसीत् । तेषु निर्वाचनेषु काङ्ग्रेसपक्षः २१ आसनानि, सीपीएम एकं आसनं च प्राप्तवान् आसीत् । देहरा-नगरस्य, जोगिन्दरनगरस्य च विधानसभासीनासु निर्दलीयैः विजयः प्राप्तः । अस्मिन् समये भाजपायाः समक्षं आव्हानं न केवलं पूर्वप्रदर्शनस्य पुनरावृत्तिः, अपितु तत् अपि उत्तमं कर्तुं वर्तते तथा च पीएम मोदी इत्यस्य करिश्मा लक्ष्यं प्राप्तुं साहाय्यं करिष्यति इति आशास्ति।
कांग्रेस की भ्रष्ट सरकार ने अपने शासन काल में केवल 15 घर बनाए
भाजपा की डबल इंजन सरकार ने 8000 घर गरीब परिवारों के लिए बनाए– प्रधानमंत्री श्री @narendramodi जी#VikasKaDoubleEngine pic.twitter.com/iDeG1jlZJG
— BJP Himachal Pradesh (@BJP4Himachal) November 9, 2022