भारतस्य तारा बल्लेबाजः सूर्यकुमारयादवः इङ्ग्लैण्ड्-विरुद्धं सेमीफाइनल्-क्रीडायाः पूर्वं आईसीसी-तः महत् पुरस्कारं प्राप्तवान् । २०२२ तमस्य वर्षस्य टी-२० विश्वकप-क्रीडायां त्रीणि अर्धशतकानि कृतवान् सूर्यः टी-२०-क्रमाङ्कने स्वस्य करियर-सर्वश्रेष्ठ-रेटिंग्-बिन्दवः प्राप्तवान् । अस्मिन् सन्दर्भे सः इङ्ग्लैण्ड्-देशस्य ओपनर-क्रीडकस्य एलेक्स् हेल्स्-इत्यस्य अभिलेखं भङ्गं कृतवान् ।
सूर्या करियर सर्वोत्तम रेटिंग् प्राप्तवान्
टीम इण्डिया-क्लबस्य ३२ वर्षीयः अयं दक्षिणहस्तः बल्लेबाजः अधुना ८६९ अंकं प्राप्तवान्, यत् तस्य करियरस्य अद्यावधि सर्वोत्तमः रेटिंग् बिन्दुः अभवत् । तस्मिन् एव काले एलेक्स् हेल्स् इत्यस्य सर्वोत्तमः रेटिंग् ८६६ आसीत् । यद्यपि सर्वकालिकस्य उच्चपदवीप्राप्तेः विश्वविक्रमः अद्यापि ९१५ अंकैः इङ्ग्लैण्ड्देशस्य डेविड् मालन् इत्यस्य समीपे अस्ति । परन्तु आगामिसमये सूर्यः शीघ्रमेव मालनं त्यक्त्वा गन्तुं शक्नोति। अस्मिन् वर्षे टी-२० अन्तर्राष्ट्रीयक्रीडासु १००० धावनाङ्कान् सम्पन्नवान् एकमात्रः बल्लेबाजः सूर्यः अपि बल्लेबाजानां क्रमाङ्कने प्रथमस्थाने स्वस्य धारणाम् अपि सुदृढां कृतवान् अस्ति।
तस्य द्वितीयस्थाने स्थितस्य पाकिस्तानस्य मोहम्मद रिजवानस्य च अन्तरं ३९ अंकं यावत् वर्धितम् अस्ति । परन्तु नूतन-आइसीसी-क्रमाङ्कने बल्लेबाजानां शीर्ष-५ मध्ये परिवर्तनं न जातम् । सूर्यस्य रिजवानस्य च पश्चात् न्यूजीलैण्डस्य डेवोन् कोन्वे, पाकिस्तानस्य बाबर आजम, दक्षिण आफ्रिकादेशस्य एडेन् मार्कराम च क्रमशः तृतीयस्थाने, चतुर्थं, पञ्चमस्थाने च सन्ति।
आईसीसी क्रमाङ्कने शीर्ष १० बल्लेबाजाः
सूर्यकुमार यादवः 869
मोहम्मद रिजवान : 830
डेवन कॉनवे : 779
बाबर आजम : 762
एडन मार्कराम : 748
डेविड मालन् : ७३४
ग्लेन फिलिप्स् : 697
रिले रूसो : 693
एरोन फिंच : 680
पठुम निसङ्का: 673