भाजपा केन्द्रीयनिर्वाचनसमितिः अद्य गुजरातनगरे विधानसभानिर्वाचनस्य अभ्यर्थीनां नाम मुहरं कर्तुं शक्नोति। अस्य विषये सायं ६ वादने सभा भविष्यति। आज की बैठक में प्रधानमंत्री नरेन्द्र मोदी, भाजपा के राष्ट्रीय अध्यक्ष जेपी नड्डा, केन्द्रीय गृहमंत्री अमित शाह, मुख्यमंत्री भूपेन्द्रभाई पटेल एवं भाजपा के प्रदेश अध्यक्ष सीआर पाटिल सहित सीईसी सदस्यों के साथ भाग ग्रहण करेंगे। समागमात् पूर्वं गतरात्रौ अमितशाह-जेपी-नड्डा-योः निवासस्थाने मैराथन-समागमः अपि अभवत् ।
गन्धीनगरनगरे राज्यमुख्यालये त्रयः दिवसाः यावत् सत्रस्य प्रारम्भिकः दौरः अभवत्, यस्मिन् काले अभ्यर्थीनां लघुसूची पूर्वमेव निर्मितवती अस्ति, या केन्द्रीयनिर्वाचनसमित्या अन्तिमरूपेण निर्धारिता भविष्यति। यतो हि अस्मिन् सत्रे सर्वे केन्द्रीयराज्यनेतृत्वं उपस्थिताः भवितुम् अर्हन्ति, अतः आगामिनिर्वाचनस्य निर्वाचनप्रचारयोजनायाः विषये विशेषतः पीएम नरेन्द्रमोदी इत्यनेन सह दलस्य शीर्षाधिकारिणां पृथक् चर्चा भविष्यति इति अपि सम्भावना वर्तते। तेभ्यः अद्यपर्यन्तं सर्वोच्चमतदानस्य आँकडानां लक्ष्यं कर्तुं निर्देशः दत्तः अस्ति।”
गुजरातदेशे भाजपा २० तः २५ प्रतिशतं विधायकानां टिकटं कटयिष्यति। सूत्रानुसारं अनेके वरिष्ठाः विधायकाः अपि अस्मिन् कार्ये संलग्नाः भविष्यन्ति। कथ्यते यत् अस्मिन् समये भाजपा गुजरातदेशे अनेकेषां नूतनानां मुखानाम् अवसरं दातुं शक्नोति। सूत्रानुसारं हार्दिकपटेलः, अल्पेशठाकोरः, रविबाजडेजा इत्यस्याः पत्नी रिवाबा जडेजा इत्यादयः टिकटं प्राप्तुं शक्नुवन्ति। अपरपक्षे गुजरातदेशे भाजपा पुनः अवसरं दातुं शक्नोति येषु पुरातनमुखेषु गृहराज्यमन्त्री हर्षसंघवीः सीएम भूपेन्द्रपटेलः, तदतिरिक्तं प्रायः १० पुरातनमुखाः अपि सन्ति।
27 वर्षाणि यावत् गुजरातदेशे भाजपा सत्तां धारयति इति वदामः। प्रधानमन्त्रित्वात् पूर्वं नरेन्द्रमोदी २००१ तः २०१४ पर्यन्तं गुजरातस्य सर्वाधिकदीर्घकालीनः मुख्यमन्त्री आसीत् । प्रधानमन्त्रिणः गृहराज्यत्वेन गुजरातराज्यस्य भाजपायाः कृते अपि विशेषा प्रासंगिकता वर्तते तथा च गुजरातदेशे प्राप्ता पराजयः २०२४ तमे वर्षे लोकसभानिर्वाचनात् पूर्वं भाजपायाः कृते प्रमुखा विघ्नः सिद्धः भवितुम् अर्हति।
निर्वाचनआयोगेन गुजरातविधानसभानिर्वाचनस्य समयसूचना ३ नवम्बर् दिनाङ्के घोषिता । राज्ये डिसेम्बर्-मासस्य प्रथमदिनाङ्के, डिसेम्बर्-मासस्य ५ दिनाङ्के च द्वयोः चरणयोः निर्वाचनं भविष्यति। हिमाचलप्रदेशविधानसभानिर्वाचनेन सह गुजरातसभायाः परिणामाः ८ दिसम्बर् दिनाङ्के घोषिताः भविष्यन्ति। प्रथमचरणस्य ८९ आसनेषु द्वितीयचरणस्य ९३ आसनेषु मतदानं भविष्यति।
गुजरातदेशः परम्परागतरूपेण द्विदलीयराज्यं वर्तते, यत्र काङ्ग्रेस-भाजपा-पक्षः च सर्वकारस्य निर्माणार्थं युद्धं कुर्वतः, परन्तु अस्मिन् समये आम आदमीदलेन राज्ये आक्रामकरूपेण प्रचारः कृतः, अनेकेषु सर्वेक्षणेषु तृणमूलस्तरस्य दलस्य ध्यानं दर्शितम् अस्ति .. अपि आगच्छति। एतादृशे सति अस्मिन् समये गुजरातनगरे स्पर्धा त्रिकोणीयः भविष्यति इति न निराकर्तुं शक्यते। परन्तु भाजपा-काङ्ग्रेस-पक्षयोः अपि आपः प्रतिस्पर्धा इति न मन्यन्ते इति उक्तवन्तौ ।