
भारतीयविदेशमन्त्री डॉ. एस जयशङ्करः अवदत् यत् मास्कोतः तैलक्रयणं भारताय लाभप्रदं भवति, सः तत् निरन्तरं कर्तुम् इच्छति। रूसस्य विदेशमन्त्री सर्गेई लावरोव इत्यनेन सह द्विपक्षीयवार्तायां पत्रकारसम्मेलने रूसदेशात् तैलस्य आयातविषये प्रश्नस्य उत्तरे डॉ. जयशङ्करः एतत् अवदत्। ऊर्जाविपण्ये दबावस्य चर्चां कुर्वन् ईएएम इत्यनेन उक्तं यत्, “विश्वस्य तृतीयः बृहत्तमः तैलस्य गैसस्य च उपभोक्तृत्वेन उच्चस्तरस्य आयस्य विना उपभोक्तृत्वेन अस्माकं मौलिकं दायित्वं अस्ति यत् भारतीयग्राहकानाम् अधिकतमं सर्वोत्तमप्रवेशः भवतु इति अन्तर्राष्ट्रीयविपण्येषु लाभप्रदपदानि।
सः अवदत् यत्, “अस्मिन् विषये सर्वथा सत्यं वक्तुं भारत-रूस-सम्बन्धः अस्माकं लाभाय कार्यं कृतवान् । अतः यदि मम लाभाय कार्यं करोति तर्हि अहं तत् कुर्वन् एव स्थापयितुम् इच्छामि।” यदा भारतं युक्रेन-सङ्घर्षे संवादं कूटनीतिं च प्रत्यागन्तुं वकालतम् अकरोत् तदा रूसस्य विदेशमन्त्री लावरोवः अवदत् यत् भारतं रूसं च ऐतिहासिकसम्बन्धैः एकीकृतौ स्तः येषु परस्परं सम्मानः, आत्मनिर्भरता, “भूराजनीतिकक्षेत्रे उत्थान-अवस्था” इति लक्षणम् अस्ति situation”. अस्य लक्षणं निम्नप्रतिरोधेन भवति।”
श्री लाव्रोवः द्विपक्षीयव्यापारस्य “सकारात्मकगतिशीलतायाः” स्वागतं कृत्वा अवदत् यत् द्वयोः देशयोः शीघ्रमेव ३० अरब डॉलरस्य वार्षिकव्यापारकारोबारः भविष्यति। रूसस्य विदेशमन्त्री अवदत् यत्, “गतवर्षस्य समानकालस्य तुलने २०२२ तमस्य वर्षस्य सितम्बरमासपर्यन्तं व्यापारस्य कारोबारः १३३ प्रतिशतं वर्धितः, प्रायः १७ अरब अमेरिकी-डॉलर्-रूप्यकाणां चिह्नं प्राप्तवान् वार्षिकव्यापारवर्धनस्य लक्ष्यं रूस-भारतयोः नेतारैः निर्धारितम् इति वयं निश्चिन्ताः । शीघ्रमेव ३० अरब अमेरिकीडॉलर्-रूप्यकाणां कारोबारः भविष्यति” इति सः अवदत् ।
ततः पूर्वं विदेशमन्त्री सर्गेई लावरोव इत्यनेन सह द्विपक्षीयवार्तायां युक्रेनसङ्घर्षविषये भारतस्य स्थितिं स्पष्टीकरोति स्म, तदा डॉ. जयशङ्करः समस्यायाः समाधानार्थं रूसदेशेन सह संवादस्य कूटनीतिस्य च वकालतम् अकरोत्। विदेशमन्त्री डॉ. एस.जयशंकरः सोमवासरे सायं मास्कोनगरं प्राप्तवान्। अस्मिन् वर्षे द्वयोः नेतारयोः पञ्चमः समागमः अस्ति । तस्य भ्रमणस्य महत्त्वं भवति यतः भारतं रूस-युक्रेनयोः मध्ये सम्भाव्यवार्ताकारत्वेन प्रक्षेप्यते।