भारतीयमूलस्य अरुणा मिलरः (Aruna Miller) अमेरिकादेशे इतिहासस्य निर्माणं कृतवती अस्ति । सा मेरिलैण्ड्-देशे उपराज्यपालपदं धारयन्ती प्रथमा आप्रवासी अभवत् । राज्यपालस्य, राज्यसचिवस्य, अन्यकार्यालयस्य च प्रमुखदौडयोः कोटिकोटि अमेरिकनजनाः नवम्बर् ८ दिनाङ्के मतदानं कृतवन्तः।
अरुणा मिलरः बुधवासरे प्रातःकाले एकस्मिन् ट्वीट् मध्ये अवदत् यत्, “अत्र कोऽपि स्थानं नास्ति किन्तु अहं मतदाताभिः सह भविष्यामि! अस्माकं समुदायः अस्मान् अस्मिन् अभियाने सर्वोत्तमाः भवितुम् प्रेरयति तथा च अहं भवतः प्रतिबद्धतायाः समर्थनस्य च कृते मम कृतज्ञतां प्रकटयामि। ” अपि न शक्नोमि। “
There’s no place I’d rather be than with voters! Our community has pushed us to be our best selves this campaign and I cannot even begin to put my gratitude into words for your commitment and support 🙌 pic.twitter.com/ptwNa7pyK0
— Aruna Miller (@arunamiller) November 8, 2022
अरुणा मिलरस्य विषये विशेषाणि ज्ञातव्यानि
- ५८ वर्षीयायाः डेमोक्रेट्-पक्षस्य मूलं हैदराबाद-नगरे अस्ति, ७ वर्षीयायाः भारतात् अमेरिका-देशं प्रव्रजितवती इति कथ्यते ।
- १९८९ तमे वर्षे मिसूरी-विज्ञान-प्रौद्योगिकी-विश्वविद्यालयात् सिविल-इञ्जिनीयरिङ्ग-विषये स्नातकपदवीं प्राप्तवान्, माण्टगोमेरी-मण्डले स्थानीयपरिवहनविभागे २५ वर्षाणि यावत् कार्यं कृतवान्
- २०१० तः २०१८ पर्यन्तं सः मेरिलैण्ड् हाउस् आफ् डेलिगेट्स् इत्यस्मिन् १५ मण्डलस्य प्रतिनिधित्वं कृतवान् ।
- २०१८ तमे वर्षे मेरिलैण्ड्-देशस्य षष्ठे काङ्ग्रेस-मण्डले प्रतिस्पर्धां कृतवान्, अष्ट-अभ्यर्थीनां भीड-क्षेत्रे द्वितीयस्थानं प्राप्तवान् ।
- अरुणा डेव मिलर इत्यनेन सह विवाहिता अस्ति, येन सह तस्याः त्रीणि कन्याः सन्ति । सा सम्प्रति माण्टगोमेरी-मण्डले निवसति ।
राजनैतिकविशेषज्ञाः समाचारसंस्थाभ्यः अवदन् यत् भारतीय-अमेरिकन-जनानाम् प्रतिनिधिसदनस्य कृते शतप्रतिशतम् हड़ताल-दरः भवितुम् अर्हति इति। विशेषज्ञानाम् उद्धृत्य पीटीआई-संस्थायाः सूचना अस्ति यत् वर्तमानस्य चत्वारः पदाधिकारिणः – अमीबेरा, राजा कृष्णमूर्तिः, रो खन्ना, प्रमिला जयपालः च पुनः निर्वाचिताः भवितुम् अर्हन्ति। चत्वारः अपि डेमोक्रेटिकपक्षस्य सन्ति ।