केरलराज्ये राज्यपालस्य आरिफमोहम्मदखानस्य राज्यसर्वकारस्य (Kerala Government) च मध्ये तनावः निरन्तरं वर्तते। केरलमन्त्रिमण्डलं आरिफमोहम्मदखानस्य कुलपतिपदात् निष्कासनार्थं अध्यादेशं आनेतुं गच्छति। कुलपतिस्य स्थाने विशेषज्ञः स्थापयितुं योजना अस्ति इति कथ्यते।
सूचयामः यत् राज्यपालः आरिफ मोहम्मदखानः राज्यस्य ९ विश्वविद्यालयानाम् कुलपतिभ्यः राजीनामा याचितवान् आसीत्, सर्वेभ्यः कुलपतिभ्यः राज्यपालेन निर्देशः दत्तः यत् ते सोमवासरे प्रातः ११.३० वादनात् पूर्वं तस्मै राजीनामापत्राणि प्रेषयन्तु। राज्यपालेन निर्गतनिर्देशेषु विवादः अधिकः आसीत्।
विश्वविद्यालयेषु कुलपतिनियुक्तौ यूजीसी-नियमानाम् अवहेलना कृता इति राज्यपालः वदति। परन्तु कुलपतिः राजीनामा दातुं न अस्वीकृतवन्तः आसन् । मुख्यमन्त्री पिनारायी विजयनः आरोपं कृतवान् आसीत् यत् कुलपतिभ्यः न्यायपूर्णं न्यायं न दत्तम्। सीएम इत्यस्य आरोपेषु राज्यपालः उक्तवान् आसीत् यत् अहं केवलं आदरणीयः मार्गः एव सूचितवान् इति। मया तान् न निष्कासिताः।
उल्लेखनीयम् यत् ततः पूर्वं केरलराज्यपालस्य कानूनी सल्लाहकारः, वरिष्ठः अधिवक्ता जाजूबाबूः, राज्यविश्वविद्यालयानाम् कुलपतिः एम.यू.विजयलक्ष्मी च स्वस्वपदात् इस्तीफां दत्तवन्तः। २००९ तमे वर्षे फेब्रुवरीमासे जाजुबाबू इत्यस्य नियुक्तिः अभवत् । केरलविश्वविद्यालयस्य विरुद्धं राज्यपालेन कृतस्य कार्यवाहीविषये केरल उच्चन्यायालये प्रचलति प्रकरणे राज्यपालस्य प्रतिनिधित्वं कुर्वन्तौ आस्ताम्।