
भोजपुरी सुपरस्टार खेसारीलाल यादव को लिट्टी चोखा बनाना जितना प्रीति हो तो यह खाने को। खाद्यव्यञ्जनानां विषये वदन् लिट्टी-चोखा खेसारीलालयादवस्य प्रियवस्तूनि गण्यते। अधुना एव सः एकस्मिन् भोजनालये लिट्टी-चोखायाः आनन्दं ग्रहीतुं आगतः। अस्मिन् लिट्टी-पार्टि-समये अदृष्टानि चित्राणि खेसारीलाल-यादवस्य दलेन साझां कृतानि सन्ति।
खेसारी दिल्लीनगरे लिट्टी-चोखां विक्रयति स्म
लिट्टी चोखायाः खेसारीलालयादवस्य च सम्बन्धः अतीव पुरातनः इति ज्ञायते । चलचित्रजगति नाम अर्जयितुं पूर्वं खेसारीलालयादवः दिल्लीनगरे लिट्टीचोखां विक्रयति स्म । मुम्बईनगरे कार्ये व्यस्तः सन् सः लिट्टी-चोखायाः आनन्दं त्यजति स्म, परन्तु अद्यैव सः लिट्टी-चोखा-भोजनं कर्तुं होटलं प्राप्तवान् ।
गोलीकाण्डात् अवकाशं गृहीत्वा भोजनालयः आगतः
भवद्भ्यः कथयामः यत् ‘लिट्टी चोखा’ इत्यस्य नाम्ना खेसारीलालयादवस्य चलच्चित्रमपि आगतं, यस्य कथा प्रेक्षकाणां बहु रोचते स्म । लिट्टी चोखा-प्रेमिणः खेसारीलालयादवस्य लोकप्रियता अस्ति यत् प्रत्येकं कतिपयेषु दिनेषु तस्य नूतनं चलच्चित्रं वा गीतं वा प्रदर्शितं भवति । बहुवारं पवनसिंहस्य खेसारीलालयादवस्य च प्रशंसकानां मध्ये विग्रहः भवति ।