पश्चिमबङ्गस्य मुख्यमन्त्री ममता बनर्जी इत्यस्याः केन्द्रे मोदीसर्वकारेण सह विवादः केनापि न गुप्तः। पुनः मुख्यमन्त्री ममता बनर्जी मोदीसर्वकारं लक्ष्यं कृतवती अस्ति। ममता बनर्जी उक्तवती यत् निर्वाचनं समीपं गच्छति एव एते जनाः बङ्गालं वंशेन, पर्वतैः सह विभक्तुं प्रयतन्ते। यदि गुजरातराज्ये निर्वाचनं भवति तर्हि ते वदन्ति यत् बङ्गदेशे अपि सीएए कार्यान्वितं भविष्यति। कुतः करिष्यसि ? अहं न त्यजामि।
मुख्यमन्त्री ममता बनर्जी उक्तवती यत् भाजपा बङ्गराज्ये बहिः केचन जनान् आनेतुं इच्छति। तेभ्यः नागरिकतां दत्त्वा भवतः अधिकारं हर्तुं इच्छति। भाजपा बहुषु स्थानेषु ३० प्रतिशतं जनान् मतदातासूचिकातः बहिष्कृतवती अस्ति। मुख्यमन्त्री ममता बनर्जी उक्तवती यत् अहं पुनः वदामि यत् २०२४ तमे वर्षे केन्द्रे भाजपासर्वकारः सत्तां न आगमिष्यति। पूर्वं यदा अस्य निर्माणं जातम् तदा बिहार-झारखण्डादिषु सर्वकाराणि आसन् । अधुना तेषां सर्वकारः ततः गतः। एते जनाः निर्वाचने कथं विजयं प्राप्नुवन्ति इति अपि वयं पश्यामः।
वदामः, केन्द्रे नरेन्द्रमोदीसर्वकारः सीएए कार्यान्वयनस्य पक्षे अस्ति। तस्मिन् एव काले मुख्यमन्त्री ममता बनर्जी मोदीसर्वकारस्य अस्य निर्णयस्य विरुद्धा अस्ति। सूत्रानुसारं मोदीसर्वकारः दिसम्बरमासे नागरिकतासंशोधनकानूनम् (CAA) कार्यान्वितुं शक्नोति। यदा एषा वार्ता आगता तदा आरभ्य तृणमूलकाङ्ग्रेसस्य नेतारः मोदीसर्वकारे आक्रमणकारिणः अभवन् । सूत्रानुसारं ममतासर्वकारेण पश्चिमबङ्गसभायां सीएएविरुद्धं निन्दाप्रस्तावम् आनेतुं सज्जता आरब्धा अस्ति।
उल्लेखनीयम् यत् पश्चिमबङ्गविधानसभायाः शिशिरसत्रं नवम्बर् १८ दिनाङ्कात् आरभ्यते। अस्मिन् सत्रे एव राज्यस्य ममतासर्वकारः नागरिकतासंशोधनकानूनस्य (CAA) विरुद्धं निन्दाप्रस्तावम् आनेतुं शक्नोति। परन्तु भारतीयजनतापक्षस्य नेतारः राज्ये सीएए इत्यस्य कार्यान्वयनस्य आग्रहं कुर्वन्ति। विपक्षनेता शुभेन्दु अधिकारी राज्ये सीएए कार्यान्वयनस्य दृढतया आग्रहं कृतवान् अस्ति। एतादृशे सति सम्भवति यत् भाजपाविधायकानां तृणमूलकाङ्ग्रेसविधायकैः सह विधानसभायां अस्य विषयस्य विषये विवादः भवितुमर्हति।