
मंगलवासरे रात्रौ ६.३ तीव्रतायां नेपाले भूकम्पः अभवत् । भूकम्पस्य केन्द्रं डोटीमण्डले आसीत् । भारते भूकम्पकम्पाः अपि अनुभूयन्ते स्म । पश्चिमे गुजरातस्य वडोदरातः पूर्वदिशि पश्चिमबङ्गस्य सिलिगुरीपर्यन्तं दक्षिणे आन्ध्रप्रदेशस्य विजयवाडापर्यन्तं भारते भूकम्पाः अनुभूयन्ते स्म । राष्ट्रिय भूकम्पविज्ञानकेन्द्रेण (NCS) एषा सूचना दत्ता अस्ति । भूकम्पेन नेपाले ६ जनाः मृताः, अनेके भवनानि च क्षतिग्रस्ताः ।
एनसीएस इत्यस्य प्रारम्भिकप्रतिवेदनेषु ज्ञातं यत् एजन्सी इत्यस्य वेबसाइट् तथा मोबाईल एप् इत्येतयोः माध्यमेन दिल्ली, उत्तराखण्ड, उत्तरप्रदेश, बिहार, हिमाचलप्रदेश, राजस्थान, पञ्जाब, तेलंगाना, छत्तीसगढ, पश्चिमबङ्गतः च २६० तः अधिकाः भूकम्पाः प्राप्ताः। एनसीएस-संस्थायाः ८५ ब्रॉडबैण्ड्-भूकम्पीय-स्थानकैः एतस्य घटनायाः अभिलेखः कृतः ।
दिल्ली-एनसीआर-समीपस्थेषु क्षेत्रेषु अपि भूकम्पस्य भूकम्पाः अनुभूयन्ते स्म । राजधानीयाम् अनेकेषु क्षेत्रेषु अपराह्णे प्रायः १.५७ वादने एतेषां भूकम्पानाम् आकम्पात् जनाः सहसा जागरिताः । भूकम्पविज्ञानकेन्द्रस्य अनुसारं अस्य केन्द्रं उत्तराखण्डस्य पिथोरागढमण्डलात् दक्षिणपूर्वदिशि नेपालसीमासमीपे ९० कि.मी. रात्रौ २.१२ वादने नेपाले ६.३ तीव्रतायां भूकम्पः अनुभूतः । पूर्वं पश्चिमनेपाले भूकम्पद्वयं अनुभूतम् । मंगलवासरे रात्रौ ९.०७ वादने ५.७ तीव्रतायां भूकम्पः अनुभूतः ततः किञ्चित्कालानन्तरं रात्रौ ९.५६ वादने ४.१ तीव्रतायां भूकम्पः अनुभूतः। भूकम्पस्य भयं नेपाले सर्वदा वर्तते। १९ अक्टोबर् दिनाङ्के अत्र ५.९ तीव्रतायां भूकम्पः अभवत् तदा अपि जनाः आतङ्किताः स्वगृहात् बहिः आगताः । परन्तु कोऽपि क्षतिः न ज्ञातः ।
ज्ञातव्यं यत् यदा विलम्बेन रात्रौ भूकम्पः आगतः तदा नेपालस्य प्रधानमन्त्री शेरबहादुर देउबा पश्चिमनेपाले उपस्थितः आसीत् । सः भूकम्पकेन्द्रात् १६० कि.मी दक्षिणदिशि स्थिते धनगढीमण्डले निर्वाचनसभायाः कृते गतः आसीत् । धनगढीनगरे अपि भूकम्पस्य भूकम्पाः अनुभूयन्ते स्म । यद्यपि प्रधानमन्त्री सुरक्षितः अस्ति। गृहमन्त्रालयस्य प्रवक्ता पोखरेलः अवदत् यत् एतत् घटनां मनसि कृत्वा पश्चिमनेपाले प्रधानमन्त्रिणः निर्वाचनप्रचारकार्यक्रमे परिवर्तनं भविष्यति। नेपाले २०१५ तमस्य वर्षस्य एप्रिलमासे ७.८ तीव्रतायां विनाशकारी भूकम्पेन प्रायः ९,००० जनाः मृताः, प्रायः २२,००० जनाः घातिताः च । अस्मिन् अष्टलक्षाधिकानि गृहाणि, विद्यालयानि, अन्ये भवनानि च क्षतिग्रस्तानि अभवन् ।