कदाचित् एतत् भवति यत् भवतः सहभागिना उक्तं लघु वस्तु भवतः दुःखं जनयति। कियत् अपि प्रयत्नः करणीयः, परन्तु तत् वस्तु भवतः मनःतः बहिः गन्तुं न शक्नोति। ततः एकं लघु वस्तु सम्बन्धं दूषयितुं आरभते तथा च भवन्तः अन्तः व्यथिताः भवन्ति। एतादृशे परिस्थितौ तनावग्रहणात् अपेक्षया भवन्तः स्थितिं सम्यक् निबध्नन्ति इति अतीव महत्त्वपूर्णम् । आगच्छन्तु, युक्तयः ज्ञातव्याः-
अतिघनीकरणं परिहरन्तु
अतिनियतिः परिहरितुं भवन्तः कार्ये व्यस्ताः भवेयुः। गृहे वा कार्यालये वा स्वस्य ध्यानं न्यूनं कुर्वन्तु। एतेन भवन्तः अतिचिन्तनात् उद्धारिताः भविष्यन्ति, अन्यथा भवतः मनसि बहवः नकारात्मकाः विचाराः आगमिष्यन्ति ।
भागीदारेन सह वार्तालापं कुर्वन्तु
मनसि किमपि चिन्तयितुम् अपेक्षया एकवारं सहचरेन सह वार्तालापः श्रेयस्करः। कदाचित् एतत् भवति यत् सहभागिनः मनोभावः उत्तमः नास्ति अथवा भागीदारः किमपि विषये तनावग्रस्तः भवति ।
विरामं कुरुत
यदि भवन्तः वदन्ति यत् भवन्तः वक्तुं न शक्नुवन्ति तर्हि भवन्तः किञ्चित् समयं वा दिवसान् वा विरामं कुर्वन्ति यतोहि भवन्तः अतीव क्रुद्धाः मनः वक्तुं न शक्नुवन्ति एतेन विषयः सम्पूर्णतया न स्वच्छः भविष्यति, दुर्बोधता च वर्धते।
ध्यानं कुरु
केषाञ्चन जनानां कृते ध्यानं अतीव पुरातनं प्रतीयते, परन्तु मनसः तनावं नकारात्मकतां च दूरीकर्तुं अतीव प्रभावी भवति । एतेन भवतः इच्छाशक्तिः अपि वर्धते, मनः शान्तं भवति, यत् न केवलं भवतः सम्बन्धाय अपितु जीवनाय अपि अतीव महत्त्वपूर्णम् अस्ति ।