अमेरिकादेशे मध्यावधिनिर्वाचने मतदानार्थं जनाः बहुसंख्येन आगच्छन्ति। मतदानकेन्द्रेषु मतदातानां पङ्क्तयः दृश्यन्ते। अस्य मध्यावधिनिर्वाचनस्य परिणामः देशस्य भविष्यं निर्धारयिष्यति तथा च स्पष्टं भविष्यति यत् बाइडेनस्य कार्यकालस्य अवशिष्टद्वयं वर्षं यावत् अमेरिकीसंसदस्य नियन्त्रणं कः करिष्यति।
वर्जिनिया, मेरिलैण्ड्, वाशिङ्गटन डीसी इत्येतयोः मतदातारः मंगलवासरे मध्यावधिनिर्वाचने भागं गृहीतवन्तः इति प्रतिवेदने उक्तम्। अमेरिकीकाङ्ग्रेस-पक्षे कुलम् ४३५ आसनानि सन्ति, यत्र विधायकाः द्विवर्षीयकार्यकालं यावत् कार्यं कुर्वन्ति । सम्प्रति डेमोक्रेट्-दलस्य कृते स्थितिः किञ्चित् अस्थिरः अस्ति, यतः तेषां सदनस्य नियन्त्रणार्थं बहुमतं प्राप्तव्यम् । यदा तु रिपब्लिकन् केवलं ५ आसनानि दूरम् अस्ति।
अत एव मध्यावधिनिर्वाचने डेमोक्रेट्-दलस्य सदस्याः संतुलनं स्थापयितुं प्रयतन्ते, रिपब्लिकन-शासित-राज्येषु तेषां विजयः आवश्यकः भवति एतेषां ४३५ आसनानां अतिरिक्तं १०० आसनानां उच्चसदनस्य ३५ आसनानि अपि समाविष्टानि सन्ति । अत्र सिनेट् सदस्याः ६ वर्षाणि यावत् कार्यं कुर्वन्ति, येषु तृतीयभागः प्रत्येकं वर्षद्वये निर्वाचितः भवति । सम्प्रति डेमोक्रेट्-पक्षस्य नियन्त्रणं वर्तते, यतः उपराष्ट्रपति-कमला हैरिस्-महोदयस्य वीटो-मतदानं डेमोक्रेट्-दलस्य विजयाय महत्त्वपूर्णम् अस्ति ।
पूर्वं अमेरिकीराष्ट्रपतिः जो बाइडेन् इत्यनेन भविष्यवाणी कृता यत् अद्यतनस्य मध्यावधिनिर्वाचने डेमोक्रेट्-दलस्य सदस्याः बहवः आश्चर्यचकिताः भविष्यन्ति इति । सर्वेषां दृष्टिः निर्वाचनस्य परिणामे एव भविष्यति, यत् सङ्घस्य नियन्त्रणं कः जिगीषति इति निर्णयं करिष्यति।