
भोजपुरी उद्योगस्य बृहत्तमा चलच्चित्रनिर्माणकम्पनी यशी फिल्म्स् पुनः एकवारं स्वस्य एकदर्जनाधिकचलच्चित्रस्य शूटिंग् कर्तुं लण्डन्-नगरं प्राप्तवती अस्ति । प्रत्येकं समये इव अस्मिन् समये अपि यशी फिल्म्स् एमडी निर्माता च अभय सिन्हा उद्योगस्य सर्वान् दिग्गजान् अभिनेतान् स्वेन सह लण्डन्नगरं नीतवान्। तदनुसारम् प्रदीप पाण्डेय चिंटू, रितेश पाण्डेय, यश मिश्रा, अंकुश राजा अनेकाः कलाकाराः समाविष्टाः। तस्मिन् एव काले नवम्बर् ९ दिनाङ्के भोजपुरी चलचित्रस्य सुपरस्टार खेसारीलाल यादवः अपि लण्डन्-नगरं प्रति प्रस्थानं करोति ।
परन्तु अभिनेतान् पवनसिंहः अस्मिन् कार्यक्रमे स्थानं न प्राप्तवान् । आम्, अस्मिन् समये पवनसिंहः अभयसिन्हाशिबिरात् बहिः क्षिप्तः। अस्य मुख्यकारणं कथ्यते यत् पवनसिंहः प्रेक्षकैः अङ्गीकृतः भवति। पवनसिंहस्य सद्यः एव प्रदर्शितः ‘हमर स्वाभिमानः’ देशस्य केवलं ४ सिनेमागृहेषु प्रदर्शितः अस्ति, येषु घोडासहः, गया, समस्तीपुरः, धनबादः च सन्ति । तस्य गृहक्षेत्रे अर्राह इत्यत्र चलच्चित्रम् अपि स्थानं न प्राप्नोत् । तस्मिन् एव काले हमर स्वाभिमानेन सह खेसारी इत्यस्य बोल राधा बोल् इति चलच्चित्रं प्रदर्शितम् । यत् प्रेक्षकाणां बहु प्रेम्णः प्राप्तः। ‘बोल राधा बोल’ ५० सिनेमागृहेषु ललिततया प्रचलति। यस्मिन् मुम्बई-नगरस्य सुपर-सिनेमा, बनारसस्य आनन्दमन्दिरः, पटना-नगरस्य वीणा-सिनेमा, मोतिहारी-सङ्गीत-सिनेमा, सीतामढ़ी-शङ्कर-सिनेमा, आरा-नगरस्य सपना-सिनेमा च समाविष्टाः सन्ति ।
सूत्रेभ्यः प्राप्तसूचनानुसारं पवनसिंहस्य विषये निर्मातृषु भयम् अस्ति, यतः सः कस्यचित् चलच्चित्रनिर्मातृणा सह समन्वयं कर्तुं असमर्थः अस्ति। अस्मिन् समये सः स्वस्य पारिवारिकसमस्यानां विषये अपि चिन्तितः अस्ति, यस्य प्रभावः तस्य कार्ये अपि दृश्यते । स एव खेसारीलालः स्वस्य सर्वाङ्गशैल्या सर्वेषां हृदयं जित्वा लण्डन्-नगरं प्रति प्रस्थितवान् ।
सूत्रेभ्यः अपि ज्ञातं यत् पवनसिंहस्य पूर्वसखी अक्षरसिंहः अपि लण्डन्नगरं गन्तुं गच्छति।