
लेखकस्य व्यापारिणः च नारायणमूर्तेः पत्नी सुधामूर्तेः एकः विडियो वायरल् भवति, यस्मिन् सा हिन्दुत्वनेता शम्भाजी भिडे इत्यस्य पादौ स्पृशति। अस्य विडियो विषये सामाजिकमाध्यमेषु विवादः उत्पन्नः अस्ति। शम्भाजी भिडे अपि गतदिनानि यावत् चर्चायां वर्तते यत् एकस्याः महिलापत्रकारस्य बिण्डी न धारितस्य वार्तालापस्य अस्वीकारः। अस्मिन् प्रकरणे महाराष्ट्रस्य महिलाआयोगात् अपि शम्बाजी भिडे इत्यस्य सूचना प्राप्ता अस्ति। सुधामूर्तेः पादौ स्पृशन् सामाजिकमाध्यमेषु यः विडियो वायरल् भवति सः प्रचारकार्यक्रमस्य अस्ति। सुधा मूर्तिः स्वपुस्तकानां प्रचारार्थं महाराष्ट्रस्य सांगलीमण्डलं प्राप्तवती आसीत् । एतस्मिन् समये सा शम्भाजी भिडे इत्यनेन सह मिलित्वा तस्य पादस्पर्शं कृत्वा आशीर्वादं गृहीतवती ।
इदानीं अस्मिन् विषये विवादः उत्पन्नः अभवत् ततः परं सुधामूर्तेः सहायिका अवदत् यत् सा शम्बाजी भिडे कोऽस्ति इति अपि न जानाति इति। वृद्धं दृष्ट्वा तस्य पादयोः आदरचिह्नरूपेण स्पृष्टवान् । कृपया कथयतु यत् ऋषिसुनकः अद्यैव ब्रिटेनदेशस्य प्रधानमन्त्रीभूतायाः सुधामूर्तेः जामाता अस्ति। वस्तुतः एकः विवादः उत्पन्नः यतः केचन खाताः एकं भिडियो साझां कृतवन्तः यत् सुधा मूर्तिः शम्भाजी भिडे इत्यनेन सह मिलितुं दबावः अस्ति इति दावान् कृतवान् । विडियो प्रकाशितस्य अनन्तरं मेहता प्रकाशनगृहस्य सम्पादकीयप्रमुखस्य योजना यादवस्य फेसबुक्-पोस्ट् वायरल् अभवत् ।
योजना यादवः स्वपदे दावान् कृतवान् यत् सुधा मूर्तिः पुलिसस्य आज्ञानुसारं शंभाजी भिडे इत्यनेन सह मिलितवान्। शम्बाजी भिडे तस्य समर्थनं च विना किमपि आमन्त्रणं आयोजनं प्राप्तवान् आसीत् । परन्तु स्वसमर्थकैः सह सभागारस्य बहिः प्रतीक्षमाणायाः भिडे इत्यस्याः साक्षात्कारं कर्तुं पुलिसैः सुधा मूर्तिं आग्रहः कृतः। योजना यादवः अवदत्, “भिडे इत्यनेन सह मिलितुं दबावः एतावत् आसीत् यत् सुधा मूर्तिः पाठकैः सह स्वस्य वार्तालापं मध्यमार्गे त्यक्तवती आसीत् । सा न जानाति स्म यत् भिडे कोऽस्ति। अतः सः मां स्वस्य वयः पृष्टवान्। ततः परं वृद्धः सन् पादं स्पृश्य प्रणम्य च ।
भिडे इत्यस्मै अवदत् – मिलितुं सार्धनिमेषाधिकं न
योजना यादवः अवदत् यत् सुधा मूर्तिः मां अवदत् यत् शम्भाजी भिडे इत्यनेन सह प्रायः सार्धघण्टां यावत् वार्तालापं कर्तुम् इच्छति। परन्तु सा सार्धनिमेषाधिकं नास्ति इति वदन्त्याः गता । योजना यादवः अवदत् यत् मया सुधा मूर्तिं तस्मिन् एव काले उक्तं यत् एषा सभा पश्चात् प्रचारार्थं उपयोक्तुं शक्यते।