
शिवसेना उद्धव बालासाहेब ठाकरे गुटस्य सांसद संजय राउत बुधवासरे सायं जेलतः बहिः आगतः। पत्राचोल् घोटालाप्रकरणे प्रदत्तं जमानतं स्थगयितुं प्रवर्तननिदेशालयस्य (ईडी) आग्रहं बम्बई उच्चन्यायालयेन अङ्गीकृतम्।एतस्य अनन्तरं राउतस्य वकिलः स्वस्य मुक्ति आदेशं मुम्बई आर्थर् रोड् कारागारं प्रति प्रसारितवान्। मुक्तिआदेशस्य प्रतिलिपिं दृष्ट्वा जेलप्राधिकरणेन सायं ५ वादने विमोचनसम्बद्धाः प्रक्रियाः सम्पन्नाः। तदनन्तरं सायं ७ वादनपर्यन्तं संजय राउतः जेलतः बहिः आगमिष्यति। एषा सूचना संजय राउतस्य वकिलः नितिन भोइर् इत्यनेन दत्ता।
जेलतः मुक्तिं कृत्वा उत्सवं कुर्वन्तः आर्थर् रोड् जेलस्य बहिः, जेलस्य परितः लोअर परेल् क्षेत्रे च ठाकरे गुटस्य कार्यकर्तारः आतिशबाजीं कृतवन्तः ढोल-ढोलकैः सह ठाकरे-गुटस्य कार्यकर्तारः बहुसंख्येन जेलतः बहिः आगत्य संजय राउतस्य जेलतः बहिः आगमनस्य विषये नृत्यं कृत्वा उत्सवं कृत्वा प्रसन्नतां प्रकटितवन्तः।
संजय राउतः बहिः आगतः एव आर्थर् रोड् जेलतः ठाकरे गुटस्य कार्यकर्तारः द्विचक्रिकासभां बहिः कृतवन्तः । अस्मिन् सभायां पञ्चशताधिकाः द्विचक्रिकाः भागं गृहीतवन्तः । संजय राउतस्य भ्राता सुनील राउतस्य मते सः प्रथमं सिद्धिविनायकमन्दिरं गमिष्यति। तदनन्तरं सः बालासाहेब ठाकरे स्मृतिस्थलं प्राप्स्यति। इतः सः उद्धव ठाकरे इत्यनेन सह मिलितुं मातोश्रीनगरं गमिष्यति। तदनन्तरं सः मातरं मिलित्वा ततः किञ्चित् अस्वस्थतायाः कारणात् चिकित्सालयं गमिष्यति।
अद्य बुधवासरे मुम्बई सत्रन्यायालयस्य अन्तर्गतं विशेषपीएमएलए न्यायालयेन पत्राचोलघोटालाप्रकरणे संजयराउतस्य जमानतः प्रदत्तः। एतस्य विरोधं कुर्वन् ईडी निर्णये स्थगितस्य आग्रहं कृतवान् । सत्रन्यायालयः जमानतस्य स्थगनं कर्तुं न अस्वीकृतवान्। तदनन्तरं ईडी उच्चन्यायालयस्य समीपं गतः । उच्चन्यायालयेन उक्तं यत् मुम्बईसत्रन्यायालये अस्य विषयस्य श्रवणार्थं मासाधिकं समयः अभवत्। एकस्मिन् दिने कथं निर्णयं कर्तुं शक्नुवन्ति ?
ईडी उच्चन्यायालयं केवलं संजय राउतस्य जमानतस्थलस्य याचनां विषये अद्य निर्णयं कर्तुं पृष्टवान्, सम्पूर्णस्य प्रकरणस्य विवरणं न गत्वा। न्यायालयः तत् कर्तुं न अस्वीकृतवान् । न्यायाधीशः भारती डाङ्गरे मुक्तिआदेशं स्थगयितुं न अस्वीकृतवान्। न्यायालयेन उक्तं यत् शर्तैः सह जमानतः दत्तः अस्ति। यदि सः अन्वेषणाय, प्रश्नोत्तराय च आहूतः भवति तर्हि सः तदर्थं उपस्थितः भविष्यति, तर्हि जमानतस्य स्थगनस्य कारणं नास्ति। उच्चन्यायालयेन श्वः कृते समयः दत्तः यत् सः ईडी इत्यस्य माङ्गं श्रोतुं शक्नोति। अधुना श्वः श्रवणं भविष्यति।