
गुजरातराज्ये निर्वाचनप्रचारः पूर्णतया प्रचलति। मतदानात् पूर्वं सर्वे दलाः स्वदुर्गं सुदृढं कर्तुं प्रयतन्ते। अस्मिन् क्रमे काङ्ग्रेसपक्षस्य महती विघ्नः अभवत् । वरिष्ठः काङ्ग्रेसनेता तथा राज्यस्य पूर्वविपक्षनेता मोहनसिंहराठवा मंगलवासरे दलात् राजीनामा दत्तवान्। युगपत् सः पुत्रद्वयेन सह भाजपा-सङ्घस्य सदस्यः अभवत् ।
राज्यस्य काङ्ग्रेसप्रमुखं जगदीशठाकोरं प्रति लिखिते पत्रे मध्यगुजरातस्य वरिष्ठः आदिवासीनेता मोहनसिंहः दलं त्यक्तुं किमपि कारणं न दत्तवान्। परन्तु तस्य स्थाने तस्य पुत्राय टिकटं दातुं काङ्ग्रेसपक्षः अस्वीकृतवान् इति विश्वासः अस्ति । तेन क्रुद्धः सः दलात् त्यागपत्रं दत्तवान् ।
तस्मिन् एव काले गुजरातकाङ्ग्रेसपक्षस्य कार्याध्यक्षः ललितकागतारा अवदत् यत्, “पक्षः सर्वदा वरिष्ठनेतारं मोहनसिंहस्य आदरं करोति तथा च ५० वर्षाणाम् अनन्तरं यदि तस्य स्थाने अन्यं कञ्चित् उम्मीदवारं वा तस्य पुत्रं वा स्थापयितुं चिन्तयति। यदि वयं दलस्य दोषः अस्ति वा।” नामाङ्कनस्य आग्रहं न सहमताः महोदयः।
सः अवदत् यत् यदि दलेन तस्य पुत्रं प्रत्याशीरूपेण नामाङ्कनं क्रियते तर्हि काङ्ग्रेसः ‘परिवारवाद’ (नेपोटिज्म) प्रचारयति इति मीडिया वदिष्यति। काङ्ग्रेस-स्रोताः अवदन् यत् रथवा राजीनामा दत्तवान् यतः दलेन तस्य स्थाने स्वपुत्रं स्थापयितुं न अस्वीकृतम्। तत्सह, दलस्य सूत्राणानुसारं रथवानेतृणां राज्यसभासदस्यस्य नारनरथवा, विपक्षनेता सुखरामरथवा, मोहनसिंहराठवा च मध्ये छोटा उदेपुर-जेटपुर-क्षेत्रयोः मध्ये विद्यमानः दरारः अपि अस्य कारणम् अस्ति ।