श्रद्धा कपूरः बालिवुड् इत्यस्य प्रतिभाशालिनः अभिनेत्रीषु अन्यतमः अस्ति । अभिनेत्री शक्तिकपूरस्य पुत्री सा २०१० तमे वर्षे टीन् पट्टी इति चलच्चित्रेण अभिनयस्य आरम्भं कृतवती । एतत् चलच्चित्रं बक्स् आफिस-मध्ये हिट् इति सिद्धम् अभवत् । तदनन्तरं सा ‘लव का द एण्ड्’ इति चलच्चित्रेण मुख्याभिनेत्रीरूपेण प्रबलतया स्वस्य कार्यक्षेत्रस्य आरम्भं कृतवती । अस्य चलच्चित्रस्य सफलतायाः कारणात् श्राद्धः कदापि पश्चात् न पश्यति स्म । अधुना अभिनेत्र्याः नाम्नि अन्यत् सफलतां योजितम् अस्ति । श्रद्धा कपूरस्य इन्स्टाग्रामे ७५ मिलियनतः अधिकाः अनुयायिनः सन्ति ।
अहं वदामि, प्रियंका चोपड़ा इत्यस्याः इन्स्टाग्रामे सर्वाधिकं अनुयायिनः सन्ति। अपरपक्षे श्राद्धकपूरः द्वितीयस्थाने अस्ति । अस्मिन् दौड-क्रीडायां एषा अभिनेत्री अनेकानि दिग्गजानि बालिवुड्-अभिनेत्राणि त्यक्तवती अस्ति । इन्स्टाग्राम-अनुयायिनां दौडं कृत्वा दीपिका पादुकोणः, आलिया भट्टः, कैटरीना कैफः च अधुना श्राद्धकपूरतः दूरं पृष्ठतः सन्ति।
प्रियंका चोपड़ा इत्यस्य पश्चात् इन्स्टाग्रामे सर्वाधिकं अनुसरणं कृतवती भारतीया अभिनेत्री
प्रियंका चोपड़ा इन्स्टाग्रामे सर्वाधिकं अनुयायिता भारतीया अभिनेत्री अस्ति, तस्याः इन्स्टाग्रामे ८३.२ मिलियनतः अधिकाः अनुयायिनः सन्ति । श्राद्धं ७५.८ मिलियनाधिकैः अनुयायिभिः सह द्वितीयस्थाने अस्ति । गायिका नेहा कक्करस्य अभिनेत्री आलिया भट्टस्य च सम्प्रति इन्स्टाग्रामे ७२.४ मिलियन अनुयायिनः सन्ति । दीपिका पादुकोणस्य ६९.९ मिलियन अनुयायिनः सन्ति । कट्रीना कैफ इत्यस्य ६८.४ मिलियन अनुयायिनः सन्ति ।
श्रद्धा कपूरः अपि स्वस्य अभिलेखानुयायिनां उत्सवं कुर्वती अस्ति। स्वस्य सुन्दरं फोटो साझां कुर्वती अभिनेत्री ‘गण्डे चायं कृत्वा ७५ मिलियनं वर्षाणां उत्सवं करणम्’ इति शीर्षके लिखितवती । बृहत् बृहत् इंस्टाफ़ैम, लघु सुखम्। श्रद्धा मंगलवासरे सायं एतत् पदं साझां कृतवती, तदनन्तरं प्रशंसकानां सर्वे बालिवुड्-प्रसिद्धाः अस्य कृते अभिनन्दनं कृतवन्तः।
ज्ञातव्यं यत् श्रद्धा कपूरः ‘आशिकी २’, ‘हैदर’, ‘एक विलेन’, ‘एबीसीडी २’, ‘बाघी’, ‘स्ट्री’, ‘छिछोरे’, ‘साहो’ इत्यादिषु चलच्चित्रेषु मुख्यभूमिकां निर्वहति स्म ।अभिनेत्र्याः आगामिचलच्चित्रस्य विषये वदन्त्याः सा रणबीरकपूरेन सह लुव रंजनस्य चलच्चित्रे दृश्यते। अधुना यावत् चलच्चित्रस्य शीर्षकं न निर्णीतम्। तत्सह यदि प्रतिवेदनानि विश्वासनीयाः सन्ति तर्हि सा अपि ‘स्ट्री २’ इत्यस्य भागः भविष्यति ।