
सर्वोच्चन्यायालयस्य ५ न्यायाधीशानां संवैधानिकपीठेन सामान्यवर्गस्य निर्धनानाम् कृते १० प्रतिशतं EWS आरक्षणस्य अनुमोदनं कृतम्, परन्तु एषः विषयः अद्यापि न स्थगितः इति दृश्यते। तमिलनाडुदेशस्य सत्ताधारी दलः डीएमके इत्यस्य कथनमस्ति यत् अस्य निर्णयस्य विरुद्धं पुनः समीक्षायाचिका दाखिला भविष्यति। सम्प्रति यस्मिन् आवेदने सर्वोच्चन्यायालयेन निर्णयः दत्तः तेषु एकः आवेदनः अपि डीएमके-पक्षस्य आसीत् । अधुना तमिलनाडुसिञ्चनमन्त्री, डीएमके महासचिवः च उक्तवान् यत् दलस्य निर्णयस्य विरुद्धं आवेदनं भविष्यति। सः अवदत् यत् एषः निर्णयः समतासिद्धान्तविरुद्धः अस्ति, तस्मात् सः निवृत्तः भवेत्।
न केवलम् एतत्, अस्मिन् विषये केचन अधिकाः कानूनी विषयाः शीर्षन्यायालये सम्पर्कं कर्तुं शक्यन्ते। एतेषु एकः पक्षः अपि ईडब्ल्यूएस कोटा कृते ८ लक्षरूप्यकाणां वार्षिकआयसीमा अपि अस्ति । एतत् श्रुत्वा सर्वोच्चन्यायालयेन अपि अद्यैव तत् अविवेकी इति उक्तम् आसीत् । तस्मिन् एव काले आरक्षणस्य ५० प्रतिशतसीमायाः विषये अपि आवेदनं कर्तुं शक्यते यत् एतेन कोटेन तस्याः सीमायाः उन्मूलनार्थं आधारशिला स्थापिता वा न वा इति। ईडब्ल्यूएस-कोटायाः विषये अपि कथ्यते यत् यदि सामान्यवर्गस्य निर्धनानाम् अस्ति तर्हि आयसीमा ८ लक्षरूप्यकाणि अधिका अस्ति, तस्याः न्यूनीकरणं कर्तव्यम्।
सपा, राजद के अवसर प्राप्त, जातिगणना के पुनः पुनः आग्रह
अधुना केचन राजनैतिकदलाः सामान्यवर्गस्य निर्धनानाम् आरक्षणस्य अनुमोदनस्य बहाने जातिगणनायाः चर्चां पुनः आरब्धवन्तः। बिहारसर्वकारे संलग्नराजदः अवदत् यत् एतेन निर्णयेन अस्माकं जातिगणनायाः माङ्गल्याः वैधता प्राप्ता। ओबीसी-वर्गस्य जनसंख्यायाः अनुपातेन अधिकं आरक्षणं दातव्यम् इति दलेन उक्तम्। दलनेता मनोज झाः उक्तवान् यत् एषः विभक्तः निर्णयः अस्ति, पुनर्विचारस्य व्याप्तिः अस्ति। सः अवदत् यत् एतेन इन्दिरा सावहनी-प्रकरणे तस्य निर्णयस्य प्रभावः अपि समाप्तः भवति, यस्मिन् आरक्षणार्थं ५० प्रतिशतस्य सीमा निर्धारिता आसीत्। अधुना तेषां जनसंख्यायाः अनुपातेन OBC वर्गस्य आरक्षणं प्रति गन्तव्यम्।
झारखण्ड में 77 प्रतिशत आरक्षण सीमा का प्रस्ताव पारित
सर्वोच्चन्यायालयस्य निर्णयेन देशे आरक्षणसीमायाः वर्धनविषये बहसः तीव्रः अभवत्, अतः झारखण्डसर्वकारः कथयति यत् मन्त्रिमण्डलात् ७७ प्रतिशतपर्यन्तं आरक्षणस्य प्रस्तावः पूर्वमेव पारितः अस्ति। समाजवादी दलेन उक्तं यत् वयं सामान्यवर्गस्य निर्धनानाम् आरक्षणस्य समर्थनं कृतवन्तः। अधुना ओबीसी-वर्गस्य गणनायाः कार्यम् अपि कर्तव्यम् । सूचयामः यत् बिहारे जातिगणना पूर्वमेव प्रचलति। अधुना राजदः आग्रहं करोति यत् केन्द्रसर्वकारेण अपि जातिगणना करणीयम्।