
-सेन्सेक्सः १७५ अंकं कूर्दति, ६१,३६० अंकं च पारयति
-बैंक निफ्टी जीवनकालस्य उच्चतमं ४१,९१४ इति उद्घाटयति
बुधवासरे भारतीयशेयरबजारस्य सशक्तः आरम्भः अभवत्। सेन्सेक्स् १७५.५८ अंकैः कूर्दित्वा ६१,३६०.७३ अंकं प्राप्तवान् । निफ्टी इत्यत्र अपि संख्यायां प्रचण्डवृद्धिः दृश्यते । निफ्टी ८५.४५ अंकानाम् आरोहणं कृत्वा प्रारम्भिकव्यापारे १८,२८८.२५ अंकं प्राप्तवान् ।
विपण्यां सर्वतोमुखं शॉपिङ्ग् दृश्यते । निफ्टी इत्यस्मिन् उत्तमक्रयणस्य कारणेन बैंक् निफ्टी इत्यस्य जीवनस्य उच्चतमं स्तरं ४१,९१४ अंकं प्राप्तवान् अस्ति । मंगलवासरे गुरुनानकजयन्ती अवकाशस्य अनन्तरं अद्य भारतीयबाजाराः उद्घाटिताः सन्ति। वैश्विकविपण्ये प्रबलवृद्धेः अनन्तरं घरेलुविपण्ये एषा वृद्धिः पुनः आगता अस्ति।
अमेरिकीविपण्ये गतदिनद्वये डाउ जोन्स इत्यस्य मूल्यं प्रायः ७५० अंकाः उच्छ्रिताः सन्ति । अपरपक्षे नास्डैक-संस्थायाः १५० अंकस्य लाभः अभवत् । भविष्ये अपि विपण्यस्य उन्नतिः दृश्यते इति विपण्यविशेषज्ञाः वदन्ति । यतो हि बहुकालानन्तरं विदेशीयनिवेशकाः पुनः भारतीयविपण्ये बहुधा क्रयणं कुर्वन्ति । अपरपक्षे एसजीएक्स निफ्टी अपि दृढतया व्यापारं कुर्वन् अस्ति ।
अद्य बैंक निफ्टी नूतनं अभिलेखं कृतवान्। प्रारम्भिकव्यापारे बैंक् निफ्टी ४१,९१४ अंकपर्यन्तं वर्धितः । परन्तु लाभ-बुकिंग्-करणानन्तरं ४१८३२ इति स्तरं यावत् पतितम् ।
इन्डसइण्ड बैंक, नेस्ले, एचसीएल टेक, आईटीसी, बजाज फिन्सर्व, इन्फोसिस, डॉ रेड्डीज लैबोरेटरीज, कोटक महिन्द्रा बैंक, एल एंड टी, एम एंड एम, विप्रो, एक्सिस बैंक, अल्ट्राटेक सीमेंट, मारुति, रिलायन्स इण्डस्ट्रीज, इंडसइंड बैंक, नेस्ले, आईटीसी, बजाज फिनसर्व एशियाई पेंट्स्, एसबीआई, आईसीआईसीआई बैंक् इत्येतयोः सर्वाधिकं लाभः दृश्यते । अपरपक्षे टाटा स्टील, एनटीपीसी, टेक् महिन्द्रा, सन फार्मा इत्यादीनां क्षयः दृश्यते।