पलायितं हीरकव्यापारिणं नीरवमोदीं भारतं प्रति आनेतुं मार्गः स्वच्छः अस्ति। ब्रिटेनस्य उच्चन्यायालयेन तस्य याचिका अङ्गीकृता अस्ति। उल्लेखनीयं यत् नीरवमोदी इत्यस्मै पलायित-आर्थिक-अपराधि-अधिनियम-२०१८ इत्यस्य अनुसारं २०१९ तमस्य वर्षस्य डिसेम्बर-मासे विशेष-पीएमएलए-न्यायालयेन पलायित-आर्थिक-अपराधिः इति घोषितः तदनन्तरं सः लण्डन्-नगरं पलायितवान् । वर्षत्रयपूर्वं नीरवमोदीः २०१९ तमस्य वर्षस्य मार्चमासस्य १३ दिनाङ्के लण्डनतः स्कॉटलैण्ड्यार्डपुलिसद्वारा गृहीतः, तदनन्तरं सः दक्षिणपश्चिमलण्डन्नगरस्य वाण्ड्स्वर्थकारागारे निरुद्धः अस्ति
नीरव मोदी पर 7000 रुपये श्रेणी के घोटाले के आरोप
नीरवमोदी पीएनबीतः प्रायः ७००० कोटिरूप्यकाणां घोटालं कृतवान् इति सूचयामः। तदनन्तरं सः विदेशं पलायितवान् । सः सम्प्रति लण्डन्-नगरस्य कारागारे अस्ति । भारतसर्वकारः तं पुनः आनेतुं सर्वप्रयत्नः कुर्वन् अस्ति। नीरवमोदी इत्यनेन २०१७ तमे वर्षे स्वस्य कम्पनी फायरस्टार डायमण्ड्स् इत्यस्य माध्यमेन प्रतिष्ठितं रिदम् हाउस् भवनं क्रीतवन् । तस्य योजना आसीत् यत् एतत् धरोहरसम्पत्तौ परिणमयितव्यम् । सः पीएनबी-घोटालेन प्राप्तेन धनेन अधिकांशं सम्पत्तिं क्रीतवन् इति मन्यते ।