केन्द्रीयमन्त्री ज्योतिरादित्य सिन्धिया इत्यस्य कोविड्-१९ इत्यस्य अन्वेषणप्रतिवेदनं सकारात्मकं प्राप्तम्। वायरलज्वरस्य अनन्तरं सिन्डिया दिल्लीनगरे स्वस्य कोविड् परीक्षणं कृतवान् । सिन्डिया स्वयमेव ट्वीट् कृत्वा एतां सूचनां दत्तवान्। सिन्धिया इत्यनेन तस्य सर्वेभ्यः समर्थकेभ्यः अनुरोधः कृतः यत् ये सर्वे तस्य सम्पर्कं कृतवन्तः ते अपि स्वस्य अन्वेषणं कुर्वन्तु इति। अद्य भोपालनगरे आयोजितायां भाजपा कोरसमित्याः सभायां सिन्धिया भागं गृहीतवती इति सूचयामः। तस्य मन्दः ज्वरः आसीत्, अतः सः किञ्चित्कालानन्तरं सभायाः निर्गतवान् ।
केन्द्रीयमन्त्री स्वस्य ट्वीट् मध्ये लिखितवान् यत्, “अहं भवतां सर्वेभ्यः सूचयितुम् इच्छामि यत् वैद्यानां सल्लाहेन कृते कोविड्-१९ इत्यस्य परीक्षणे मम प्रतिवेदनं सकारात्मकं प्राप्तम्। अहं भवतां सर्वेषां कृते अनुरोधं करोमि यत् अन्तिमः एव।” ये जनाः कतिपयेषु दिनेषु मम सम्पर्कं कृतवन्तः ते सर्वे समीपस्थं स्वास्थ्यकेन्द्रं गत्वा स्वस्य जाँचं कुर्वन्तु।
मैं आप सभी को सूचित करना चाहता हूं कि डॉक्टरों के परामर्श पर कराई गई कोविड-19 की जाँच में मेरी रिपोर्ट पॉजिटिव आई है। आप सभी से मेरा निवेदन है कि पिछले कुछ दिनों में जो भी मेरे सम्पर्क में आएं हैं, वो सभी निकटतम स्वास्थ्य केंद्र पर जाकर अपनी जाँच करवायें।
— Jyotiraditya M. Scindia (@JM_Scindia) November 8, 2022
सिन्धिया इत्यादयः भाजपायाः अन्ये वरिष्ठाः नेतारः राज्यस्य इकाई अध्यक्षविष्णुदत्तशर्मा इत्यस्य अध्यक्षतायां कोरसमूहस्य सभायां भागं ग्रहीतुं मध्यप्रदेशस्य राजधानी भोपालं प्राप्तवन्तः आसन्। सूत्रेषु उक्तं यत् सिन्डिया मंगलवासरे अपराह्णे सार्धचतुर्वादने दिल्लीनगरं प्रति गन्तुं युक्ता आसीत्, परन्तु सः प्रायः सार्धदशवादने सभायाः निर्गतवान्।
आवाम् सूचयामः यत् हिमाचलप्रदेशस्य विधानसभानिर्वाचने ज्योतिरादित्य सिन्दिया भाजपाद्वारा स्टार अभियानी कृता अस्ति। हिमाचले निर्वाचनप्रचारः नवम्बर् १० दिनाङ्के समाप्तः भविष्यति, नवम्बर् १२ दिनाङ्के मतदानं भविष्यति। परिणामाः ८ दिसम्बर् दिनाङ्के बहिः भविष्यन्ति।