
त्रिपुराराज्ये अगरतलानगरस्य शोरूमस्य कर्मचारी यदा वेतनं याचितवान् तदा स्वामिना तं ताडितम्। अभियुक्तः तां ताडयित्वा दण्डेन ताडितवान् । अस्याः घटनायाः भिडियो वायरल् जातस्य अनन्तरं पीडितायाः एफआइआर-पत्रं कृतम् अस्ति ।
दुकानस्य स्वामी लोहदण्डेन कर्मचारीं थप्पड़ं मारयन् कैमरे गृहीतः।
पुलिसस्य अनुसारं पीडितः सुरजीतः आरोपी अपुसाहस्य शोरूममध्ये कार्यं करोति स्म। यदा सः अपुः मासत्रयस्य बकायाः वेतनं याचितवान् तदा सः अन्येन कर्मचारी सागरदासेन सह सुरजीतस्य दुर्व्यवहारं कृतवान् । सुरजीतः नवम्बर् ७ दिनाङ्के पश्चिमागरतलापुलिसस्थाने शिकायतां कृतवान् आसीत् ।
पीडितः दयां याचते स्म पुनः पुनः
भिडियायां दृश्यते यत् पीडितः बहुवारं दयां याचते, परन्तु आक्रमणकर्तृषु तस्य प्रभावः नास्ति । ते तं निरन्तरं ताडयन्ति एव। पीडितस्य शरीरे वस्त्राणि न सन्ति। तस्मिन् एव काले शोरूमस्वामिनः हस्ते लोहदण्डः अस्ति, येन सः तं ताडयति । एकदा पीडितः लोहदण्डं धारयित्वा पलायितुं प्रयत्नं कृतवान् तदा सः ताडितः अभवत् ।
शोरूमस्वामिना राजनैतिकप्रभावं दर्शयति इति भाजपा आरोपयति
राज्ये सत्ताधारी भाजपायाः आदिवासीसङ्गठनेन भारतीयजनता आदिवासीमोर्चा (भाजजमो) इत्यनेन एतस्य घटनायाः निन्दा कृता अस्ति। दलस्य महासचिवः डेविड् डेब्बर्मा इत्यनेन उक्तं यत् अभियुक्तः अपुसाहा राजनैतिकप्रभावं दर्शयति। सः सुरजीतं धमकीम् अयच्छत् यत् यदि सः कस्मैचित् एतस्य घटनायाः विषये कथयति तर्हि सः कुत्रापि कार्यं न प्राप्स्यति, तस्य परिवारस्य च दुःखं भविष्यति। अपुः राजनेतृभिः, पुलिसैः च सह उत्तमः सम्बन्धः अस्ति ।