अद्यत्वे वैश्विकक्रिप्टोमुद्राविपण्ये ‘स्टैम्पेड’-स्थितिः अभवत् । अद्य क्रिप्टो-विपण्यस्य १ खरब-डॉलर्-अधिकं हानिः अभवत् । विगत २४ घण्टेषु विपण्यं ११% अधिकं न्यूनम् अस्ति । वयं भवद्भ्यः वदामः यत् क्रिप्टो एक्सचेंज Binance इत्यनेन कालः अन्यस्य एक्सचेंज FTX इत्यस्य अ-अमेरिकी यूनिट् क्रयणस्य घोषणा कृता। अद्यकाले FTX इत्यस्य तरलतायाः विषयाः सन्ति ।
Binance तथा FTX परस्परं प्रतिद्वन्द्वी आदानप्रदानं भवति । क्रिप्टो दिग्गजाः बाइनान्स् इत्यनेन प्रदत्तेन एतत् प्रस्तावेन आश्चर्यचकिताः सन्ति। अधिकांशस्य कृते एषः आश्चर्यजनकः निर्णयः अस्ति । एतेन निवेशकानां मध्ये क्रिप्टोमुद्राणां विषये नूतनाः चिन्ताः सृज्यन्ते । बाइनान्स् इत्यस्य एतत् कदमम् अस्मिन् वर्षे क्रिप्टो-जगति आपत्कालीन-उद्धारम् अस्ति । व्याजदराणां वर्धमानस्य मध्यं निवेशकाः अधिकजोखिमसम्पत्त्याः बहिः आकर्षितवन्तः। परन्तु अस्य कारणात् क्रिप्टो-विपण्ये प्रचण्डा असुरक्षायाः अनिश्चिततायाः च वातावरणं वर्तते ।
क्रिप्टो-विपण्ये ‘स्टैम्पेड’ इति
प्रमुखः क्रिप्टोमुद्रा प्रारम्भे मंगलवासरे सौदानां वार्तायां वृषभं कृतवान्, परन्तु शीघ्रमेव विपण्यं नकारात्मकं जातम्। विश्वस्य बृहत्तमस्य लोकप्रियस्य च डिजिटलटोकनस्य बिटकॉइनस्य मूल्यं अद्य १२% अधिकं न्यूनीकृत्य १८,२०४ डॉलरं भवति स्म । अपरपक्षे एथेरियम ब्लॉकचेन् १६% अधिकं पतित्वा १,३१२ डॉलरं यावत् अभवत् ।
किं मुद्रायाः मूल्यम् अस्ति
CoinGecko इत्यस्य मते अद्य वैश्विकक्रिप्टो मार्केट् कैप् १ खरब डॉलरस्य निशानात् अधः स्खलितम्। विगत २४ घण्टेषु ११% अधिकं न्यूनीकृत्य ९५२ अब्ज डॉलरं यावत् अभवत् ।
अद्य DodgeCoin मूल्यं $0.08 मूल्ये व्यापारितम् आसीत्, प्रायः 24% न्यूनम्। विगत ७ दिवसेषु ४०.२९ प्रतिशतं न्यूनीकृतम् अस्ति ।
अद्य XRP १०.२७% न्यूनः अस्ति ।
शिबा इनु अपि प्रायः १५% न्यूनीकृत्य $०.०००१०१० यावत् अभवत् ।
अन्येषां क्रिप्टोमुद्राणां अपि अद्य न्यूनता अभवत् ।
Binance, USD, Avalanche, Solana, Tether, XRP, Terra, Tron, Litecoin, Uniswap, Apcoin, Polygon, Cardano, Stellar, Chainlink, Polkadot मूल्यं विगत 24 घण्टेषु न्यूनतया व्यापारं कुर्वन् आसीत्।
CoinGecko इत्यस्य अनुसारं क्रिप्टो विनिमयविशालकायः FTX टोकन FTT 75% अधिकं पतितः, तस्य समकक्षं $5.27 इत्यस्य समीपे अभवत् ।